________________
દેશીશબ્દસ મહુ
[पांच अक्षरवाळा अनेकार्थ शब्दो] अविरत - हिक्कयोः अणुसंधियं, अविहावियं च दीने । अनालपने तदेव अक्खणवेलं रत- प्रदोषयोः ॥५९ ॥
"
अणुसंघिय - १ अविरत - विरामरहित- निरन्तर २ हेडकी । भविहाविय - १ दोन २ आलपनरहित- बोल्या विनानुं । अक्खणवेल - - १ - रतिक्रीडा २ प्रदोषनो समय
-
પાંચ અક્ષરવાળા અનેકાર્થ શબ્દા પુરા
૪૬
१ भवअच्छ्--भवभच्छइ - खुश थाय छे, खुश करे छे [ ८|४|१२२ ] २ अवअच्छू-अवभच्छइ - जुए छे [ ८|४|१८१] १अवभास्-अवआसइ - जुए छे [ ८|४|१८१ ] ।
२ अवआस्-अवभासइ चोटे छे-मेटे छे [ ८|४|१९० ] । १ अव सेह - अवसे हइ - जाय छे [ ८1४/१६२ ] |
२ अव सेह - अवसे हइ - नाश पामे छे [ ८|४|१७८ ] ।
१ अवहर् - अवहरइ - जाय छे [ ८/४/१६२ ] ।
२ अवहरू - अवहरइ-नाश पामे छे [ 21819७८ ]। અબખ્ત વગેરે આ બધા અનેકા ક ધાતુઓને અમે ધાત્વાદેશના પ્રકરણમાં ખતાવી ગયા છિએ તેથી તેમને અહીં ફરી વાર મ’ગ્રહ્યા નથી. [ छ अने आठ अक्षरवाळा अनेकार्थ शब्दो ] भणितः अकंडतलिमो निःस्नेह-अकृतविवाहयोः । अपकीर्त्याम् असत्ये दाने च अवरिहट्टपुसणं इति ॥ ६०॥
अकंडत लिम-१ स्नेह विनानो २ वांढो विवाह नहि करेलो अवरिपुसण - १ अपकीर्ति २ असत्य ३ दान
अहिपच्चुभ - १ भहिपच्चुअइ-ग्रहण करे छे [ ८/४/२०९] २ अहिपच्चुअइ-आवे छे [ ८|४|१६३ ] આ ધાતુને ધાત્વાદેશના પ્રકરણમાં કહેલા છે. [ એ પ્રમાણે એક અથવાળા અને અનેક અથ વાળા
અકારાદિ શબ્દા पुरा थया ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org