Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board

View full book text
Previous | Next

Page 1026
________________ ૨પ૭ એમ નિક્તકાર કહે છે. “અમને તો લાગે છે કે દેવ શબ્દ દેશ્ય छ"-24भ२० क्षी२० । प्रत्यूहे रम्बते-शब्दायते हेरम्बः, पृषोदरादित्वात् । देश्योऽपि बहुशः संस्कृते प्रयुक्तत्वाद् निबद्धः"-अमि० वि० १०"विधोने परे त हेरम्ब | पृषोदाहिना निपातथा साधा શકાય છે. અભિ૦ ચિ. વૃ, આ શબ્દ દેશ્ય છે તો પણ સંસ્કૃતમાં પ્રયોગ થતો હોવાથી અમે અહીં–અમે રચેલા સંસ્કૃત કેશમાં नधेिय छे.” अभि. यि. १० । हेयाल-हेयाल-आहेयाकार । अहेः अयम् आहेयः। आहेय-आकार-महिना -सायनी -सापना मायाना पारनी-म बाय ४२व। ते.. अहिचाल। अहि+चाल | सपना मायानी म हाय खावे. होरण-होरण-धरण । धृ+अन | धृ धारणे । धोरण । धू+अन (ले०) । धूर् गतौ । गा० ७७९-हत्थल-हत्थल-हस्तल । हस्त+ल । हत्थोडी-हत्थोडी-हस्तपुटी । हस्त+पुटी । गा० ७८०-हलहल-हलहल-हलहल । अनु४२९श६ छे. अभियाना अपना અનુકરણ શબ્દ અથવા લડત અવાજનું અનુકરણ हडहड-हडहड-हरहर । हृतहृत । हरपच्चुअगा० ७८१-हाविर-हाविर-भाविर । भू-भाव+इर । हालाहल-हालाहल-हाराभर । हारेण मालादिकरणेन आबिभर्ति जीवनं पोषयति यः सः-६२ १३ मेटले सोना हार वगैरेने मनापीन पनु धारण-पोषण-रे ते हाराभर-हालाहल । हालाहला-हालाहला-हालाहला । हल विलेखने । गा० ७८२-हिंडोलण-हिंडोलन-हिन्दोलन । हिडोलण-हिडोलण-हिन्दोलन । हेरंब-हेरंब-हेरम्ब । “हेरम्बः शौर्यगर्विते महिषे विघ्नराजे वा"-2मने. स०, विश्वाश । हेरम्ब । 'हे' इति रम्बः शब्दः यस्य सः- ना सवार 'हे' मेवे छे ते पा31 अथवा ढास. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1024 1025 1026 1027 1028