________________
પ્રથમ વર્ગ
उम्मल्ल केटलाक संग्रहकारो माने। अथ बलात्कार मताव छे. उन्नुइओ हुंकारे गगनोन्मुखश्वानशब्दे च ।
अधिक-अवाञ्छित-निश्चित-ताप-अगणितेषु उबरिअं ॥१३२॥ उन्नुइअ-१ हुंकार करवो २ आकाश तरफ जोईने अवाज करता-रडता-कुतरानो
शब्द-अवाज उव्वरिभ-१ अधिक २ अनिष्ट ३ निश्चित ४ ताप ५ अगणित-गण्यु न गणाय तेवू ___ काणाक्षिदृष्ट-विक्षिप्त-क्षिप्त-त्यक्तेषु उज्झरियं । उव्वाडुयं पराङ्मुख-
निर्यादयोः सुरतयोः ॥१३३॥ उज्झरिय । -१ त्रांसी आंखे जोवू २ विक्षेपवाळु ३ क्षिप्त-फेंकेलु १ तजेलं ओज्झरिय । उव्वाड-१ पराङ्मुख सुरत-पराङ्मुख रहीने मैथुन करवू २ निर्मर्याद सुरत
मर्यादारहित मैथुन गोत-आरामयोः उबाउलं, उरुपुल्लो अपूप-धान्यमिश्रयोः।।
अधिकप्रमाण-वर्जितमर्यादयोश्च उविडिमो ॥१३४॥ उव्वाउल-१ गीत-गायेलु २ आराम उपवन-बाग उरुपुल-1 पूडलो २ खोच-खीचडी-कोई पण धान्यना भेळवाळी खीचडी उविडिम-१ वधारे प्रमागमां २ मर्यादा विनानुं
उच्छंडिओ सपत्रित-हृतयोः, उज्जंगलं इठे दीर्थे ।
उप्पिंजलं च सुरते धूल्यां तथा अकीर्त्याम् ॥१३५॥ उच्छंडिअ-१ बाण वगेरेथो विशेष व्यथा पामेल २ अपहरेल-उठावी जवामां भावेल उज्जंगल-१ बलात्कार-हठ २ दीर्घ-लांबु उप्पिजल-१ सुरतक्रीडा २ रज-धूळ ३ अकीर्ति
रणरणक-अनिष्टयोः उव्वाहुलं, उल्लालियं कुश-उन्नमितयोः।
उव्वेल्लरं अखेटितभूमौ जघनरोम्णि च ॥१३६॥ उठवाहुल--- १ रणरणक-उत्सुकता-उतावळ २ अनिष्ट-द्वेषपात्र उल्लालिय-१ कृश-दूबलु २ उन्नमित-नमो गयेलु उज्वेल्लर -१ नहि खेडेली जमीन २ साथळनां रोम-रुवांटां ओव्वेलर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org