________________
૩૧.૦
દેશીશબ્દસંગ્રહ पाडुंगोरी विगुणे मद्यासक्ते दृढवृतौ च ।
मशक-उन्मत्तेषु पिप्पो च, पिचु-पूणियामु पिउली च ॥५४०॥ पाडुगोरी–१ विगुण-गुणहोन २ मद्यमां | पिप्पा-१ मच्छर २ उन्मत्त ___ आसक्त ३ मजबूत बाड
] पिउली-१ कपास २ रुनी लता-पूणी पाडुगोरी--'पागाश नारे अर्थ भूणमा मताये। छे तना सपा मा प्रमाणे छ: “पाडुगोरो च वृतिः दोघं यस्या विवेष्टनं परितः" [ ] અર્થાત્ જે વાડની આસપાસ લાંબું વિશેષ લેખન હોય તે વાડ 'पाहुगोरी'. २मा क्यन देशीसंग्रहकार छे.
गण्डुतृण-चीरी-धर्मेषु पिल्लिरी, पिप्परों वृषे हंसे ।
वाद्यविशेष-विवर्णेषु पिहंडो, व्याघ्र-सिंहकाः पुल्ली ॥५४१॥ पिल्लिरि-१ गंड नामनु घास २ चीरी । पिहंड-१ विशेष प्रकारनुं वाजूं २ कद्रू' .. एक प्रकारचें जंतु ३ घाम
पुल्लि-१ वाघ २ सिंह पिप्पर-१ बळद २ हंस
तरुण-उन्मक्त-पिशाचेषु पुयाई, वदन-बिन्दुषु पुडिंगं ।
पूसो हाल-शुकेषु, पेड्डा भित्ति-द्वार-महिषीषु ॥५४२॥ पुयाइ–१ तरुण-जुवान २ उन्मत्त ३ पूस-१ सातवाहन राजा २ पोष्यपिशाच
पोषवा लायक-पाळवा लायक-सुडो-पोपट पुडिंग-१ वदन-मुख २ बिंदु । पेडा-१ भित्ति-भीत २ बारणु३ भेश . पेड्ड-केटलाक देशीसंग्रहकारो छ-“ऐड मेटले पा31-महिप"
खण्ड वलयेषु पेंडं, पोओ धववृक्ष-लघुकसर्पेषु ।
आश्विनमासोत्सबके अपूपके तथा च पोअलओ ॥५४३॥ पेंड--१ पिंड-खंड-भाग २ वलय- । पोअलग-भासो महिनानो उत्सव २ पूडलो ___ गोळाकारर्नु कंकण-बलोयुं पोअ-१ धवनुं झाड २ नानो साप पोअ-मास' अथवा 'पोप शहने सं० पात' उपरथी डा. पोअलअ-मस' २ अ भूखमा मतान्यो छे ते भाटेने
देशीसंग्रहकार। सपा छ, २ मा प्रमाणे छः "भर्ता मुक्ते पूपं यत्र गृहिण्याः करात् समादाय ।
१ अमरकोशमां (कां० २ शूद्रवर्ग लो० १०६) 'पिचु'नो अर्थ 'कपास' बतावेलो छे. प्रस्तुत 'पिउली' सं० पिचु प्रा. 'पिउ+ल-पिउल' -पिठली
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org