Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board
View full book text
________________
૨૩૪
वीसु-वीसु-विष्वक् । ८।१।२४।
वीलण-वीलण-पीडन । पीडयते येन तत् पीडनम् । पीड+अन । पीड् डाहने । गा० ६८४-चुप्फ-वुप्फ-पुष्प ।
वेप्प-वेप्प-वेप्य । वेपत्य । वेप कम्पने । ५न-धूए. वेंढी-वेंढी-मेण्ढी । अनि थि० ।
मेद्री । सम२० वेल-वेल-वेल । वेण-वेण-वेणि । “वेणी सेतु-प्रवाहयो:"-अने० स०, वि०.
वहनि । वह अनि वहनि । गा० ६८५-वेत्त-वेत्त-वेत्र ।
वेलंब-वेलब-विडम्ब । विडम्ब्+अ । डम्ब क्षेपे । वेणिअ-वेणिअ-वचनीय । वच्+अनीय । “विगानं वचनीयता"-मलियि० वेसण-वेसण-द्वेषण । द्विष+अन । द्विष अप्रीतौ ।
वेअल्ल-वेअल्ल-वैकल्य । विकल+य । गा० ६८६-वेल्लिरी-वेल्लिरी-वेल्लिरी । वेल्ल-इर+ई । ८।२।१४५। वेल्ल् गतौ । वेइआ-वेइआ-वेधिका । विध+अक+आ । विध् विधाने ।
वाहिका । वहू-वाह+अक+आ । वह प्रापणे । वेंटिअ-वेंटिअ-वेष्टित । वेष्ट्+इत । वेष्ट वेष्टने । वेप्पुअ-वेप्पुअ-वैप्लुत । विप्लुत-वैप्लुत । विशेष ७६.
वेरिज्ज-वेरिज्ज-वैरीय । वैर+ईय । गा० ६८७-वेडिय-वेडिय-बैटिक। “वैकटिको मणिकारः' - १०२० क्षी२०,
अनि यि.। "विकटाः-मणयः पण्यम् अस्य वैकटिकः"-मलिक यि० १० । वेसंभरा-वेसंभरा-विखंभरा । विस्र+भरा । भृ+अ । भृ धारणपोषणयोः। वेलुलिय-वेरुलिय-वैडूर्य । ८।२।१३३।।
वेअडिअ-वेअडिअ-वैजटित । विजटित-वैजटित । जट+इत । जट् संघाते । गा० ६८८-वेडइअ-वेडइअ-वैडिक । बेडा+इक । वेडा-ही-बहाल ही
વગેરે વડે વ્યાપાર કરનારે. અનુસારે નથી તથા ટીશ્રી શબદ સમજાતો પણ નથી. કદાચ અક્ષરના અનુક્રમને અનુસરે વીસી શબ્દ ક૯પીએ તે આ શબ્દને તેના અર્થને અનુસારે વિરા પ્રવેશને ધાતુ દ્વારા સાધી શકાય. જ્યાં લેકે પ્રવેશ કરે છે તે वीशी-वीसी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028