Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board
View full book text
________________
૨૫૪
हि तत्”-अमि० वि० । “हेलया लस्यते अस्मिन् इति हल्लीसकम्” (Glo 33)-समि० यि० १०। ४ाव्यानु० । हत्थल्ली-हत्थल्ली-हस्ततलिका । हस्त+तलिका । हाथमा राय सासन
અથવા હાથનું આસન. हलप्प-हलप्प-सलप्य । लप्येन सहितः सलप्यः-सप्य–मास, लप्य ।
को लप्य सहित काय ते सलप्य । लप् व्यक्तवचने । गा० ७६८-हम्मिअ-हम्मिअ-हर्म्यक । हयं धनिनां गृहम्”-249२०,५ मिथि०।
हर्मियत । हरति मनः इति हर्म्यम्-मनने नो पोताना त२५ में ये ते हर्म्य-५२० क्षी२०, अनि यि०१०। हर+म्य (उ० ३१४) हृ हरणे । हल्लिअ-हल्लिअ-हलित । हल्.इत । हल् विलेखने । हलूर-हलर-हृल्लोल । हृद्+लोल | मापा-हिसाणा । हद्धअ-हद्धअ-हसधृत । हस्+धृत । हसिरिया-हसिरिया-हसिरता । हस्+इर+ता । हस् हसने । हासीय-हासीय-हासित । हस्+हास्+इत । हविय-हविय-हु+इत-हवित-षो । हु दानादनयोः ।
हविस् ।
भावित । भू-भाव्+इत । “भावितं वासितम्' अभ२०, यमिक यि० । गा० ७६९-हत्थिवअ-हत्थिवअ-हस्तिपक ।
- हस्तिपद । हरिमिग्गो-हरिमिग्ग-हरिमृग्य । हरयः मृग्यन्ते अनेन-प: । कोरे हिरिवंग । पशुमे। शोधाय-ढी भुय ते साधन-सा-हरि+मृग्य ।
मृग मार्गणे । हलाहला-हलाहला-हलाहला । हत्थिमल्ल-हत्थिमल्ल-हरितमल्ल । हस्ति+मल्ल । “ऐरावतो हस्तिमल्लः"
मलि. यि० । गा० ७७०-हत्थल्लिय-हत्थल्लिय-हस्ततलित । हस्त+तलित ।
हलबोल-हलबोल-हलबोल । हल+बोल । ४ाटना अनु४२९५ श६. हरियाली-हरियाली-हरिताली । हरित+आलि ।
हत्थिहरिल्ल-हत्थिहरिल्ल-हस्तिगृहिल । गा० ७७१-हट्ठमहट्ठ-हट्टमहट्ठ-हृष्टावहृष्ट । हष्ट+अवहृष्ट ।
हत्थाहणी-हत्थछुहणी-हस्तक्षोभणी । हस्त+क्षोभणी । हरिचंदण-हरिचंदण-हरिचन्दन । अभ२०, अमि० यि० । हत्थियचक्षु-हत्थियचक्खु-हस्तितचक्षुस् । हस्तित+चक्षुस् । सुन्ने
આંખનું તેજવું પડીને–આંખ ઉપર હાથ રાખીને-જેવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1021 1022 1023 1024 1025 1026 1027 1028