Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board

View full book text
Previous | Next

Page 1015
________________ २४६ सिप्प-सिप्प-शष्प । सिंबीर-सिंबीर-सिम्भीर । सिम्भ+ईर (G||० ४२२) (पृष।०) सिम्भ हिंसायाम् । गा० ७३५-सिंदी-सिंदी-सिन्दी । सि+इन्द+ई (Bl. २४६ ‘इन्द' प्रत्यय) सि बन्धने । सिंदोला-सिंदोला-सिन्दोला । स्यन्दु+ओल। (Sell. ४९५) स्यन्द स्रवणे । सिव्वी-सिव्वी-सिवा । सिव्+अ+आ। सीब्यते यया सा सिवा । सिव् उतौ । सिव्विणिया-सिव्विणिया-सिवनिका । सि+अन+ई+क+आ । (. २७३) । सिव्विणी-सिव्विणी-सिवनी । सिव्+अन+ई। सिव् उतौ । (G|०२७३) सिंड-सिंड-शण्डि । शण्ड+इ । शण्ड रुजायां संघाते च । सिंटा-सिंटा-श्लिष्ट । रिलष+त । श्लिष् आलिङ्गने ।। सिंबाडी-सिंबाडी-सिम्भाटी । सिम्भ+आट+ई (Gl० १४८ ) सिम्म हिंसायाम् । गा० ७३६-सिद्ध-सिद्ध-सिद्ध । सिज्जरसिंदूर-सिंदूर-सिन्दूर । स्यन्द्-सिन्द+ऊर । स्यन्द् स्रवणे । (उ० ४३०) सिन्धुर सिंपुअसिलअ-सिलअ-शिलक । शिल+क । शिल उञ्छे । सिलक । सिल+क । सिलू उच्छे । सिलिंब-सिलिंब-शिलम्ब । (उ० ३२३) गा० ७३७-सिंगअ-सिंगअ-शृङ्गक । शृङ्ग+क । 'शृङ्गार' शमां शृङ्ग शहने! से अछे ते अर्थ मडी शृङ्ग पहने। छ, सिंघुअ-सिंघुअ-सिंहज । सिंगिणी-सिंगिणी-शङ्गिणी । “गौः शृङ्गिणी"-244२०, लि. यि० । सिद्धत्थ-सिद्धत्थ-सिद्धास्त्र । सिद्ध+अस्त्र । सिद्धार्थ । सिसिर-सिसिर-शिशिर । सिहिण-सिहिण-शिखिन । शिखा+इन । सिअंग-सिअंग-सिताङ्ग । सित+अङ्ग । “वरुणः सितोदरः' अलि यि० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028