Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board
View full book text
________________
संखाल - संखाल-गुङ्गाल | शुङ्ग+आल | विशेष शीगडावाजु शंबर (सागर) કે સમૂર નામના પણુ હરણના ભેદો છે. અમર, અભિ॰ ચિત્ । संकर-संकर-संकर । सम् +कर ।
संकट । सम् + कट-सांडु साही - साही-साधिका । शाखिका ।
सगेद्द - सगेद्द - संकेत्य ।
० ।
सनीड । संदेश | पृषो । सविध | पृष० ।
गा० ७१३ - संखलि-संखलि - शङ्खली । शङ्ख+ल+ई ।
संदेव-संदेव-संदेव । संदीप | संगय-संगय-संगत ।
२४०
संस्कृत संखय ।
सवाअ - सवाअ - शवाद | शव+अद् +अ | अद् भक्षणे
संघाडी - संघाडी-संघाटी । "संघाटिका युग्मे" विश्वप्रकाश, अने० सं० संभुल्ल - संभुल्ल - संभल्ल | सम्+भल्ल्+अ । भल्लू परिभाषण - हिंसा - दानेषु । संभल । सम्+भल्+अ । भल् आभण्डने । गा० ७१४- संधिअ - संधिअ-संधित | सम्+धित | पृषे० "संधानम् अभिषवे" ख. सं०, विश्वप्रकाश । धा+त । सउलि- सउलि- शकुनि । “चिल्लः शकुनि: संघोडी - संघोडी - संघोटी । सम् + घोट् + इ संपण्णा - संपण्णा - संपण्या । सम्+पण् +य । सपा-सपा-सपणा | सम्+पण्+अ+आ
आतापी" - अलि० यि० । । घोट् परिवर्तने ।
पण् व्यवहार - स्तुत्योः ।
-
Jain Education International
समिता । “गोधूमचूर्णे समिता " - अभि० थि० । " समीक्रियते समिता" - लि० शि० १० ।
गा० ७१५-संजद्ध-संजद्ध - संजब्ध | सम् +जभ्+त । जभ् मैथुने । सच्छह-- सच्छह- सच्छाय । स+छाया |८|१|२४९| सरिसाहुल-सरिसाहुल-सदृशाखुल । सदृक् + शाखा+तुल | पृष०
'संभली - संभली-शंभली । शंभली । " शं श्रेयो भलते - हिनस्ति शंभली " -
૨ પ્રાકૃતભાષામાં હસ્વ ખ઼કારાંત કે હત્વ ઉકારાંત શબ્દનું પ્રથમા એકવચન દીધ` કારાંત કે દીધું ઉકારાંત અને છે એટલે આવા અને છેડે દી' વાળા કે છેડે દી' ઊ વાળા શબ્દોને હસ્વ ઈકારાંત કેદી ઈકારાંત પણ તથા દુસ્વ ઉકારાંત કે દી' ઊટ્ટારાંત પશુ સમજી શકાય.
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028