________________
४२२
દેશી શબ્દસંગ્રહ शङ्ख सोलहावत्तओ च, सोवण्णमक्खिया सरघा । सोलहावत्तअ-शंख-षोडशावर्तक-सोळ । सोवण्णमक्खिा -सरघा-एक प्रकारमी वळांकवाळो शंख
पीळी मधुमक्षिका - सुवर्णमक्षिका ઉદાહરણગાથા– चालुक्य ! सोलहावत्तश्वेतयशः! भग्नराज्यमधुच्छत्राः। सोवण्णमक्खिआउ इव दिशः दिशं यान्ति वैरिणः तव ॥१८॥
સોળ વળાંકવાળા શંખની જેવા ધેળા જશવાળા હે ચાલુક્ય રાજા ! જેમનાં મધપુડારૂપ રાજ્ય ભાંગી ગયેલાં છે એવા તારા શત્રુઓ ભાંગી ગયેલા મધપુડાવાળી પીળી મધમાખીઓની પેઠે એક દિશાથી બીજી દિશામાં ચાલ્યા જાય છે.
આદિમાં જ કારવાળા એકર્થિક શબ્દ પુરા થયા
હવે સકાર અદિવાળા અનેકાર્થક શબ્દ केश-विषम-स्तम्बेषु सढो, शिला-पूर्णितेषु सअअंच ।।७५२॥ सढ-१ केश-वाळ २ विषम-वसमु । सअअ-१ शिला-पथ्थरनी शिला-वाटवानी ३ स्तंब-गुच्छो-त्रण अर्थ
शिला, २ घूम-चक्कर-फेर
आववा अथवा घूमवं-फरवू, बे अर्थ सरहो वेतस-सिंहेषु. साक्षि-ग्रामीणकेषु सणिो च ।
नापित-रजक-पुरस्कृत-दीप्तेषु सज्जिओ चैव ॥७५३॥ सरह-१ वेतसनु वृक्ष २ सिंह-बे अर्थ | सजिअ-१ हजाम २ धोबी ३ आगळ सणि १-साक्षी २ गामडानो वतनी- | करेलो-आदरपात्र ४ दीप्त-दीपेल
____ गामडियो-बे अर्थ । अथवा सळगेल-चार अर्थ हंस-ओघसरेषु सरेवओ च, संवाअआ नकुल-श्येनाः ।
संनिहित-मापितेषु अनुनीते चैव सण्णुमियं ॥७५४॥ सरेवअ- १ हंस-श्रीवद २ धरमांथी सणुमिय-संनिहित-पासेनुं, मापेखें
नीकळतो पाणीनो प्रवाह-बे अर्थ | अथवा मायेलं : अनुनीत-मनावेलं. संवाभम १-नोळियो २ श्येन पक्षी
अनुनय-करेलु अथवा अनुनय-बे अर्थ
त्रण अर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org