________________
આઠમે વર્ગ
४ તથા ક્ષેપ, સંભાષણ અને રતિકલહના અર્થોમાં જે નિપાત વ્યાકરણમાં मता छ- [ ८ । २ । २०२] भाटे सही से मन्नने हनी . - हस्ते क्रीडागृहीते हत्थलो, हस्तलोले च । ।
हस्ताभरणे हस्तप्राभृतके चैव हत्थोडी ॥७७९॥ हस्थल-१ रमवा माटे हाथमा लोधेलो । हत्थोडी-१ हाथर्नु आभरण-घरेणु, पदार्य २ हाथ वडे लोल-चंचल २ हाथर्नु उपकरण-बे अर्थ
-बे अर्थ । तुमुले कौतुके हलहलं, हडहडो अनुराग-तापेषु ।
हरपच्चुअं स्मृते नामोदेशेन दत्ते च ॥७८०॥ हलहल-१तुमुल-व्याकुलतावाळो अवाज । हरपच्चुअ-१ याद करेलु २ नाम दईने अथवा कोलाहलवालु युद्ध |
दान करेलु-बे अर्थ २ कौतुक-बे अर्थ हडहड-१ अनुराग २ ताप-बे अर्थ
जङ्घाल-दीर्घमन्थर-विरतेषु हाविरो भवति ।
'हालाहल' शब्दः तथा मालाकारे ब्राह्मण्यां च ॥७८१॥ हाविर- १ वेगथी पगे चालनारो | हालाहल-१ माळी, २ मोटी जाडी २ लांबो, ३ मंथर-धीमो, ।
गरोळी-बे अर्थ ४ विराम पामेलो-चार अर्थ ગરોળી અર્થમાં ત્રિાધા શબ્દ પણ વપરાય છે.
सार , "हाव- rula अर्थात् पडे વેગથી ચાલનારા”
रत्नावलि-क्षेत्रावनरवेषु हिंडोलणं हिडोलणं ।
हेरंबो ज्ञातव्यः महिषे च डिण्डि मे चैव ॥७८२॥ हिंडोलण" रत्नावलि-छाती उपर होचक्या । हेरंव-१पाडो २ डिडिम नामनुवाजु-घडा हिडोलण करती रत्ननी माळा-हलहल । . जेवू वगाडवानु वाजूं-बे अर्थ
करती रत्ननी माळा. २ खेतरने .. साचववा माटे करवामां भावतो
अवाज-बे अर्थ " બધા ઢંકારાદિ શબ્દો પુરા થયા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org