Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board
View full book text
________________
૨૧૭
गा० ६२४-रायंबु-रायंबु-रागाम्बु । अम्बुनि जले रागः यस्यः सः रागाम्बुः ।
जना राग पा त२३ वधारे छे. ते रागाम्बु । वेतस् न पर्यायां "अम्बुजातः नदीकुलप्रियः" awal है. नि. शे०मा यापेक्षा छे. रिक्षण-रिक्खण-रिवन । रिड+अन । रिङ्घ गतौ । रंद-रुंद-रौद्र । रेंकिअ-रेकिअ-रेकित । पृषी०
रेखित । (पृष।०) गा० ६२५-रेसणी-रेसणी-रेषणी । रेष्+अनी । रेष् अव्यक्ते शब्दे ।
रोल-रोल-रोल हरु ल । रु शब्दे । रोडी-रोडी-लोली । षो.
लोली-दोलिका । रोद्ध-रोद्ध-रोद्ध । रुक्त (५०) । रुध् आवरणे । गा० ६२६-रोह-रोह-रोह । रोकणी-रोक्कणी-रोगनी । रोग व्याधि भङ्ग वा नयति इति रोगनीः । रुज
भङ्गे । रुज+अ-रोग। रोकनी । -छिद्र.
-लकारादिलय-लय-लय । लयः “संश्लेषण-विलासयोः" अने० स० । गा० ६२७-लक्ख-लक्ख-रक्ष्य । रक्ष+य । रक्ष पालने । लक्ष्य । लक्ष+य । लक्ष आलोचने । “कायः लक्ष्म-स्वभावयोः"
अने० सं० । लग्ग-लग्ग-लग्न । लस्+त । लज् व्रीडे । लंच-लंच-रुज । रञ्जयति इति रञ्जः-शन ७२ना२. रञ्ज+अ । लचय-लचय-लचक ।
रचक (पृषा) लट्टय-लट्टय-लट्वा । लट्वायां महारजनं कुसुम्भम्” अमि० यि.
(Gel० ५०५)। ६० लि . । लडह-लडह-लडह । "लडहं रम्यम्” अनि यि० शि० ।
लटह । “लटहः विलासवान्" (|० ५८८) । लटभ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028