________________
२१
गा०६-अक्क-अक-आख्य । आख्याति संदेशम् आख्यः आ+ख्या+अ । सिभ० ५।१५।। ख्या प्रकथने. अका-अका-अक्का-अर्का । अक्+क+आ अक्का (Self. २१) अक्
कुटिलायां गतौ । अक्केइ-अर्कयति-पूजयति मात्रादिकम् अक्क्+अ+ आ-अक्का-तथा अर्क+अ+आ अर्का । "हे अक्का" सिलेभ. ।१।४।४। अर्क पूजायाम. भही भाषामा आश लेन' અર્થને સૂચક છે અને પ્રસિદ્ધ છે.
अक्का-अक्का-अक्का-भ्रातुः भ्रद्रम् आख्याति इति आख्या-अक्खा-अक्का । अप्प-अप्प-आप्र । आ समन्तात् प्राति पूरयति संततिगणस्य पोषणम्
आ+प्रा+अ । सिभ 142148 प्रा पूरणे. अप्प---अप्प-आत्मा । सिद्धभ० ८।२।११। हियावी त५ही मोसीमांसाया माता सहा वगैरे श हो 'पिता' 'पितामह' अथना
સૂચક પ્રચલિત છે. अह-अह-अघ । अम्+घ (साहि० ११०) "अघं दुःखे" हैम अने . अंगुट्ठी-अंगुट्ठी-अवगुण्ठि । कुण्ठ् गतिप्रतिघाते आलस्ये च अव+कुण्ठ्+
इ-अवगुण्ठि (ता. १०७) षो० अथवा अव+गंठ+इ–अवगुण्ठि (पृष।०) सि० ८।४।१२०। अथवा अवगुण्ठि शमा अना
अंनो, व नासो५ ७२री सत्य ण्ठिने महले ट्ठि ४२व। (पृषो०) अगय-अगय-अगद । अ+गद अगद । मगह मेटले राग वगरना
અસુરને રોગ હોતો નથી એવી પ્રસિદ્ધિ છે. अयक्क-अयक-अतयं मथा अतर्क । असुरोनी यात त
ચાલતો નથી. अयग-अयग-अयाग-अयग-अन्याग-4 नी १२नारी-मसुरेश याग
यज्ञ-ना विरोधी छ.
अथवा न यजति इति अयगः (पृषो०) यज+अ+यग, न+यग-अयग। गा० ६ वृत्ति-१ अड-अड-अवट । निरुतनिटुमा पृ० २४२मा 'वाना
જે પર્યાય શબ્દો ગણવેલ છે તેમાં મવત શબ્દ છે. સિદ્ધહેમ૦ ૮૧ર૭૧ सूत्रमा ५६५ 21 श६ छे. "अवन्ति अस्मात् अव+अट-अवटः-सभ२० અભિધાનચિન્તા તથા ઉણાદિ ૧૨.
૧ [ ] આવા ચોરસ કાઉંસમાં જે શબ્દો જણાવેલ છે તે મૂળગાથાના નથી પણ ગાથાની વૃત્તિના છે એમ સમજવું..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org