Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board

View full book text
Previous | Next

Page 975
________________ २०६ महेड्ड-महेड्ड-महेड । माम्-लक्ष्मीम्-शोभाम् हेडते-न आद्रियते यः सः -२ शामान। २।६२ । ७३ ते महेड्ड । मा+हेड्+अ-पृष। । हेड् अनादरे । સરખા અંગ્રેજી મડ. गा० ५८२-मर-मरट्ट-मदाट्ट । अट्टनम्-अतिक्रमणम्-अट्टः । मदेन अट्टःमदाः -महने सीधे महाने धवी ते मदाह । मद+अट्ट । अट्ट+अ। ___ अट्ट हिंसा-अतिक्रमणयोः (-पृषो.) मडहर-मडहर-मधर । धरणं धरः । मदस्य धरणं मदधरः-भहने घरवा २ . धृ+अ । धृ धारणे । मडप्फर-मडप्फर-मदस्फर । स्फरणं-स्फरः । मदस्य स्फरणं मदस्फर:-महनु मानु-१२. मद+स्फर् । स्फ+अ । स्फर स्फुरणे । मलहर-मलहर-मलधर-भजन घा२ रनार. मल मेटले हिंसा, असत्य, वर सता, नियास कोरे सने होषो. मल++अ । धृ धरणे । महिसंद-महिसंद-महिस्यन्द । मह्यां स्यन्दते य: सः --पृथ्वी ५२ 7 2५ अरे-ते महिस्यन्द । महि+स्यन्द्+अ । स्यन्द् स्रवणे । महासदा-महासदा-महाशब्दा । ना भोटो श६-41-2 ते महत+ शब्द । गा० ५८३-मज्झआर-मज्झआर-मध्यकार। 'र' १२नी ? 'कार'स्वाथि प्रत्यय । महाबिल-महाबिल-महाबिल । मोटु मिल-वि१२-ते महाबिल "महाबिलं देश्याम्"-4म२० क्षी२, मलियि० । महाणड-महाणड-महानट । “गजारिश्च महानटः"-24भ२० । 24 मि.वि.। ____ "महानटो देश्याम्"-सम२० क्षी२० । मइहर-मइहर-मतिधर-भुद्धिने ५२ना२-याने समाइ मापना२. मतिगृह-मतिनु ५२-मुद्धिमान मलंपिअ-मलंपिअ-मलप्रिय । ने स।२३५ भेस प्रिय छ ते. महालक्ख-महालक्ख-महालक्ष्य । त२९५ पाथी रेनु सक्ष्य-ध्येय-मोटु छ ते. गा० ५८४-महावल्ली-महावल्ली-महावल्ली । “पद्मिन्यां तु महावल्ली'-. नि. श० । मडबोज्झा-मडबोज्झा-मडवाह्या । मड-४ (हशा) 31 43-नी पासेना लागवडे-भला 4-7 वाय हाय ते मडवाह्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028