________________
૩૯ર
દેશી શબ્દસંગ્રહ
विमलिय अपि प्रज्ञप्तम् मत्सरभणिते सशब्दे च ।
विसमियं अमल-उत्थितेषु, विलइयं अधिज्य-दीनेषु ॥७०२।। विमलिय- १ मत्सरवालु वचन-वधारे विसमिय-१ निर्मळ-विसमेलु २ ऊभु मेलु वचन-वि+मलेर, २ अमाजवालु
थयेलु-बे अर्थ __बे अर्थ. विल्इअ-१ दोरी चडावेलु-(धनुष),
२ विलगित-दीन-विलय . पामेलबिलयित--विलयवालु-क्षीण-बे अर्थ
हय-विरलेषु विरिचिरं, अमले विरिचिओ विरक्ते च ।
पाटित-धारासु विचिणियं, वीअं च विधुर-तत्काले ॥७०३॥ विरिचिर- १ घोडो, २ विरल-बे अर्थ | विचिणिय-१ फाडी नाखेलु-बे भाग करेला विरिचिम-१विमल-निर्मळ २ विरक्त । -विचित, २ धारा-बे अर्थ बे अर्थ
वीभ-१ विधुर २ तत्काल-ते ज वखते
अथवा एक साथे-बे अर्थ ४ सय ४३ छ , विरंचिरा मेट था।-धार. विम्हर-विम्हरइ या रे छे अथवा भूखी तय छे. भायात व्या२मां उस छ तेथी मडी डेस नया. [८ । ४ । ७१ ] तथा [८ । ४ । ७५ ]
वुण्णो भीत-उद्विग्नेषु, चौर-मुसलेषु च वेलू च ।
वेल्लो केशेषु तथा पल्लव-वल्ली-विलासेषु ॥७०४॥ वुण्ण-१ भय पामेलो-बीनेहुँ, २ उद्वेग- वेल्ल-१ केश-वाळ २ पल्लव-पालव-छेडो वाळो-बे अर्थ
३ वेळडी-वेल, ४ विलास-चार अर्थ वेलु- १ चोर २ मुसल-सांबेलु-बे अर्थ ।
'वुण्ण' शम्नी मामा प्राय: श२ म४य अक्षर छ-'ब' छे.
જ્યારે વેહ૪ શબ્દને “વેલડી અર્થ હોય ત્યારે વેહા શબ્દ समावा.
વેવે અવ્યય ભય, વારણ, વિષાદ અને આમંત્રણ અર્થમાં વ્યાક. २५i rgia छ. तथी तेने मी हे नथी. [८ । २ । १९३ ] तथा [ ८।२। १९४ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org