________________
ષષ્ઠ વગ
૩૩૫ २ 'मकरन्द' शहना अथ सोना २स' छ ततो सत मकरन्द शा मावी श? छे अर्थात् स. मकरन्द भने प्रा० मकरंद अथवा मयरंद से गन्न समान शह। छ ઉદાહરણગાથા– कमलमयरंदगौरी मत्तालम्बे इमाम् न यदि रमसे। मम्मणिआआकुलअरण्ये महयरभृत्य इव तस्मात् वरं भ्रमितुम् ॥४६८॥
જે તું કમળની કુસુમરજ જેવી આ ગૌરીને મહેલના ઝરુખા ઉપર બેસીને રમાડતો નથી તે કોતરોના માલિકના નેકરની પેઠે તારે નીલી માખીઓથી ઠાંસીઠાંસ ભરેલા અરણમાં ભમવું-રખડવું ઠીક છે.
मझतिरं च मध्यदिने, मग्गणिरो च अनुगन्तरि ।
मलवट्टी तरुण्याम् , महिसक्कं महिसिणिवहम्मि ॥५८६।। मज्झतिअ-दिवसनो वचलो भाग मलवट्टी-तरुणी स्त्री-मळनी वाट जेवी--मध्याह्न-पोर
मळमां-मेलामां-रहेनारी मणिर-पाछळ पाछळ चालनारो महिसक्क--भेशोनुं टोलु-भेशोनो समूद.
अनुगामी (मग्ग-पाछळ,
अण्णिर-चालनारो) GS२माथा--
मलपट्टिसम क्रीडतः मम तिमम्मि वोलीणे । ओ व्रजति महिसक्कं अस्य मग्गणिरो भव गोप! ॥४६९॥
બપોર વીતી ગયા પછી તરૂણીઓની સાથે ક્રીડા કરતા એવા તારું ભેંશોનું ટોળું—એ જે–ચાલ્યું જાય છે તે હું ગેપ ! તેની પાછળ જનારે થા.
भाण्डे महत्थारं , मज्झिमगंडं च उदरे ।
महुरालिअं परिचिते , रजस्व लायाम् मयलबुत्ती ॥५८७॥ महत्यार-भांड-महास्थाल-मोटी थाळी. महुरालिअ-मधुरालिक-परिचित-नाता मज्झिमगंड-उदर-पेट-वचलो फोडको.
वाळो 'मयलबुत्तो-रजस्वला स्त्री-मेलनी वाट
मेलनी पुतळी-विशेष मलिन जुओ-'बुत्ती' गा० ५५६ तथा
मलवडी गा० ५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org