________________
સાતમે વગ
वल्लादय-ढांकवानुं साधन अथवा वक्खारय-रतिगृह-रतिघर-रतिक्रीडा
ढांकQ ! करवानु घर-वखार. वत्वउड--वस्त्रोथी बनावेलो आश्रय
वड्ढाविअ-समाप्त करेलु अथवा समावी आशरो-वस्त्रोथी बनावेलु रहेठाण । दीघेलु-समापित. -तंबू वगेरे
बीन सय ४ छ, वक्खारय थेट मत:५२-२राणीपासરાજાની રાણીએાનું રહેઠાણ. जहाडरायानववत्थउडयवक्खारयम्मि वल्लादइल्लपर्यके । लुठिता णिएइ-पश्यति- वड्ढाविअअन्यकार्या वधूः दयितमार्गम् ॥५२४॥
नवा साथी मनावता तिघरमा (वल्लादय+ इल्लवल्लादइल्ल-) વલાદયવાળા-ઢાંકવાના સાધનવાળા–મચછરદાનીવાળા પલંગમાં ટેલી અને જેણીએ બીજા કામકાજ પૂરાં કરી નાખ્યાં છે એવી વહૂ પતિના માગને જુએ છે,
वक्कलयं च पुरतः कृते, वग्गंसि युद्ध ।
वहुमासो यत्र पतिः न याति बहिः नवोढवधूगृहतः ॥६५६॥ वक्कलय-आगळ करेलु- पुरस्कृत- । वहुमास--वधूमास-वहुनो महिनोआदर पात्र.
रतिक्रीडा करतो पति नवी परणेली वग्गंसिअ-युद्ध-लडाई
वहूना-स्त्रीना-घरमांथी जे वखते क्याय बहार न जाय ते समय.
मी था।ये ५५ 'वहुमास' शहने। म मा ४स छे. “પ્રથમ પરણેલી સ્ત્રીના ઘરમાંથી જે સમયે પતિ બહાર ન જાય તે વિશેષ પ્રકારની રમણ કિયાવાળે “વહુમાસ’ ગણાય. उहागाथा
जयश्रीनववधूकागृहवग्गसिअअङ्गणात् बहिर अयन् । किं वकलयभुजबल ! वहुमास कुमारपाल ! पुनः करोषि ॥५२५॥
જેનું ભુજબલ યુદ્ધને લીધે પુરસ્કૃત છે એવા હે કુમારપાલ! ૨૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org