________________
झाड
૩૧૮
દેશીશબ્દસંગ્રહ बप्फाउल-बाउल्ली-केटलाक देशोसंग्रहकारो ने सेवा मत छ । “વફાઉલ” અને “વાઉલો’ એ રીતે એ બને શબ્દ દંત્યાઝથાનીય "4' माहिवाण छ.
Bाहरणगाथाअमर्षबप्फाउलिया बहुमुह ! बाउल्लिय व्व तूष्णीका । न बलामोडीयोग्या बालय ! प्रेम खल हन्ति बलमड़ा ॥४४०॥
હે ખલ! એણી, અમષને લીધે અતિની થએલી છે-તપી ગએલી છે અને તેથી જ પૂતળીની પેઠે ચૂપ થઈ ગઈ છે. વાણિયાના પુત્ર છે ! એની બલાત્કારને-હઠન-ગ્ય નથી. કારણ કે હઠવૃત્તિ પ્રેમને હણી नाम छ.
बिग्गाइ-बिआया युगद्विकीटाः, बीलओ च ताडङ्के ।।
असने बीअओ, बीजमर्दनखलके बीयजमणं तु ॥५५५।। विगाइ ) द्विका-युग-जोडाजोडीमा बी -- 'अयन'नामर्नु वृक्ष-वोआ'नु बिग्गाइया रहेनारा बे कोडा-जे बे बिआया कडाओ बब्बेना जोडामां साथे रहे छे ते--बगां के
बोथ जमण--'बी'ने मसळवानु खलु बगाईमामना कोडा बोलभ -ताडंक-काने पहेरवानु घरेणु
-कानना वेढला बिग्गाइया-
पिया ' न २ अर्थ भूवमा मताव्य। छ तेने टे। माथे से संग्रहकारतु पयन या प्रमाणे छः
"यौ कोटौ संलग्नौ भ्रमतो 'बिग्गाईया' ख्याती" .
અર્થાત્ જે બે કીડા સંલગ્ન રહીને-સાથેસાથે રહીને–ભમે છે અને रेमनी प्रसिद्ध बिग्गाइया शपथी सोभा या छे. अर्थभेद-'बिग्गाइया बिआया" २ प्रारनु अभिमानचिह्न नामे देशोसंग्रहकारनु सूत्र छे छतां से संग्रहकार 'बिग्गाइया'ने। અર્થ “ચલચિત્ત તા–ચિત્તનો ચંચળતા–બતાવે છે અને પોતે બતાવેલ અર્થની પુષ્ટિ માટે પ્રમાણ પણ ટાંકે છે કે--
"यथा मां तिरः वृतौ उन्नम्य गोपिके ! प्रलोकसे । बिग्गाइआइ यास्यसि कायं तथा कामबाणानाम्" ॥
१ 'जहिम' तथा 'अहेयं' पाठांतररूपे पूनानी आवृत्तिमा नोंघेल छे तेनी संगति आ प्रमाणे छे जहिमं-यथा इमम् -जेम आने अथवा यथा इमाम्-जेम आ स्त्रीने.
जहेयं-यथा एतम्-जेम एने अथवा यथा एताम्-जेम एण ने-र स्त्रोने.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org