________________
દેશી શબ્દસગ્રહ किसोन्नमिए મૂળના “કિસ” અને “ઉન્નમિએ શબ્દોને સમાહાર વંદ્વ સમાસ છે. रुषित-आकुलयोः उम्मच्छियं, उडुहियं ऊढाकुपित-उच्छियोः ।
उग्माहियं च गृहीते उत्क्षिप्त-प्रवर्तितयोश्च ॥१३७॥ उम्मच्छिय-१ रुषित-रोषयुक्त के धुळवालं ? २ आकुळ उडहिय-१ परणेली नीनो कोप २ एर्छ उग्गाहिय-१ गृहीत २ उत्क्षिप्त ३ प्रवर्तित
ऊढकुविय-उच्छिट्टे
भूजना ऊढकुविय अने उच्छिह से मे पानी समाहार समास छ.
उडुहिय
પ્રાકૃતમાં શબ્દની અંદરના વ્યંજનને દ્વિભવ પણ થાય છે. [८१२१८८] भाटे उडुहिय अने उड्डुहिय से मन्ने शण्हे। समाना छे.
નીચે જણાવેલા ધાતુઓ, ધાત્વાદેશના પ્રકરણમાં નેધેલા છે માટે અહીં ફરીવાર બતાવ્યા નથી. उस्सिक्न -उस्सिक्कइ-मुञ्चति-मूके छे [८ । ४ । ९१] उस्सिक्क -उस्सिकइ-उत्क्षिपति-ऊखेवे छे [८ । ४ । १४४ ] उत्थंघ् । —उत्यंघइ-रुणद्धि-रोधे छे-रोके छे [८ । ४ । १३३ ] उत्थंघ 5-उत्थंघइ-उत्क्षिपति-ऊखेवे छे [८ । ४ । १४४ ]
उवकसिओ सन्निहिते परिषेवित-सज्जितयोश्च ।
उलुफुटियं च विनिपातिते उपशान्तके तथा ॥१३८॥ उवकसिम-१ पासेनुं २ चारे कोरथो सेवायेल ३ सज्जित-सजेल-तैयार थयेल उलुफुटिय--१ विनिपात पामेल २ उपशांत
उच्चत्तवरत्तं पावस्थूले अनवस्थभ्रमणे च । उच्चत्तवरत्त--१ वन्ने पडखे जाडु २ अनवस्थित भमवू
[અનેકાર્થવાળા ઉકારાદિ શબ્દ સમાપ્ત].
આદિમાં દીર્ઘ ઊકારવાળા એકાર્થક શબ્દ હવે પેલા બે અક્ષરવાળા પછી ત્રણ અક્ષરવાળા એ ક્રમથી
ઊકારાદિ શબ્દને આરંભ થાય છે ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org