________________
દેશી શબ્દસંગ્રહ
प्रतिशब्द-कुरर-विष्ठा-गर्विष्ठ-मनोरथेषु उड्डाणो ।
उव्वुक्कं प्रलपितके संकटके तथा बलात्कारे ॥१२८। उड्डाण-१ प्रतिशब्द-पडछंदो २ कुरर--माछलां खानारु 'कुर् कुर्' एवो अवाज
कर नारुं एक पक्षी ३ विष्ठा -विष्टा ४ अभिमानो ५ मनोरथ-तरंग उन्त्रुक्क-१ प्रलाप करवो २ सांकड्ड ३ बलात्कार
मञ्च-निकरयोः उंडलं, उप्पित्थं त्रस्त-कुपित-विधुरेषु ।
नीरागे गलिते उव्यत्तं, उवाढं उरु-गतदुःखयोः ॥१२।९। उंडल-१ मांचो २ समूह उप्पित्थ-१ बासेलु २ कोपेलु ३ विधुर-निरंकुश अथवा व्याकुळ उव्वत्त-१ नीराग-राग विनानुं २ गळेलु उवाढ-१ उद्बाढ-विस्तारवाळु २ उद्वाध-दुःख विनानुं
उव्वत्त
केटलाक संग्रहकारो 41 शहने महसे उव्वट्ट सेवा में ट पाणे શબ્દ નેધે છે.
उव्वाढ केटलाक संग्रहकारो माने पहले विउवाढ श६ मताव छ. उक्खिन्न अवकीर्णे छन्ने पार्श्वप्रशिथिले च ।
पङ्क-उत्सेध-समूहेषु बहलके तथा च उप्पंको ॥१३०॥ भोक्खिन्न । -१ वेरेलु-छुटुं छूटुं पडेलु २ ढांके लु ३ पडखानु ढोलु उक्खिन्न । उप्पंक-१ पंक-कादव २ ऊंचाई ३ समूह ४ बहल-घट्ट
उत्तप्पो गर्वित-बहुगुणयोः, नीवि-श्रमयोः उच्चोलो ।
अनुवाद-श्रमयोः उच्छुल्लो, नृप-धन-पीवरेषु उम्मल्लो ॥१३१॥ उत्तप्प-१ गर्वित-अभिमानी २ अधिक गुणवाळो उच्चोल-१ नीवि- नाडीनी गांठ २ श्रम-खेद उच्छुल्ल–१ अनुवाद-भाषांतर २ श्रम-खेद उम्मल्ल-१ राजा २ मेघ ३ पुष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org