________________
૨૬૨
દેશી શબ્દસંગ્રહ
दलिय-१ आंखने फांगी करनार २ ।
लाकडं ३ आंगळी
दरविंदर-१ लांबु २ विरल दामणीया-१ प्रसव-प्रसूति थवी २
नेण-नेत्र
उपदेहिका-व्याधहरिणीषु दीविया, दुःख-कटीषु दुग्गं च । जघनस्थिते वस्त्रे जघनेऽपि च दुण्णिअत्थं च ॥४५२॥
दुण्णिभत्थ-१ जघन ऊपरनु वस्त्र २
जघन
दोविया-१ उद्धई २ हरणोने फसाववा माटे शिकारीए बनावेली
हरणी-व्याधमृगी दर" -१ दुःख २ कड
दुच्चंबालो कलही दुश्चरितः परुषवचनश्च । स्नेहस्थापनभाण्डे तुम्ब्यां तथा च दुद्धिणिया ॥४५३॥
(दुग्धिनी-
, स्नेह
दुच्चबाल-१कलही-कजियाळो २ ।
दुराचारी ३ कठोर वचन वोलनार
दुद्धिणी । दुग्धिनिकादुद्धिणिया स्थापवानुं पात्र-तेल
वगेरे चोकणी वस्तु
भरवान भांड-पात्र २ तुवी-दूधी-दुधियानो वेलो के
दुधिनुं शाक
दुच्चंडिओ च दुर्ललिते तथा दुविदग्धे ।। दुप्परियल्लं अशक्ये द्विगुणे तथा अनभ्यसिते ॥४५४॥
दुच्च'डिभ-१ दुश्चण्डित-दुर्ललित २ | दुप्परियल्ल-1 दुष्पार्य-पार न पामी दुर्विदग्ध
शकाय एवु-अशक्य २ द्विपरिवर्त
___ बमणु ३ अभ्यासमा महि आवेलु दुणावेढं अशक्ये सरसि च, दोसो अर्ध-कोपेषु । दोहणहारो पानीयहारिण्यां पारिहारिण्यां च ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org