________________
ષષ્ઠ વગ
२८१
परिवाहो दुनिये, पट्ठिसंग च ककुदे ।
रुद्रे पंडरंगो, पक्कग्गाहो च मकरे ॥४८५॥ परिवाह -परिवाध-दुर्वितय-दुष्ट रीतनो | पंडरंग--(पाण्डुर+अङ्ग)--रुद्र-महादेवविनय-विनय
भभूति लगाडेलो होशथो धोळा पटिसंग-'पृष्ठो शृङ्ग-ककुद- बळदनी पीठ पर | अंगवाळा 'शव चामडी तथा हाडकानुं शिंगडा जेवू निशान | पारगाह-पक्वग्रह-मगर -बळदनी पीठ पर नो ढोरा जेवो ऊंचो भाग हागाथा
त्वयि पंडरंगवृषपट्टिसंगसमस्कन्ध ! कुमारपाल ! नृप ! । शासितजगति यदि परं पक्कगगाहध्वजस्य परिवाहो ॥३९०॥
મહાદેવના પિઠિયાની જેવા સાંઢના સ્કંધની જેવા કંધવાળા હે રાજા કુમારપાલ! જગતને તું શાસિત કરે છે છતાં જે કઈને દુવિનય डाय तो ते 14 महेवन दुविनय ! ! !
परिलिय-पडिछंदा लीन-मुखानि, पच्छेणयं च पाहेज्जं ।
संमुखागमने पच्चुद्धारो पच्चोवणी चैव ॥४८६॥ परिलिय-लीन
पच्चद्धार ।-प्रत्युद्धार सामे आवद्यु
पच्चोवणी-प्रत्युपनीत " पडिछंद-मुख पच्छेणय-पाथेय-पथ्यदन-मुसाफरीमां
रस्तामा खावानु भातु-रस्तामां हितकर होय ते.
परिलिय-बीजा देशीसंग्रहकारो पालियन महसे परियस' શબ્દ આપે છે.
पच्छेणय-पाहेज्ज-२५२छेश्य भने 'पाRAN (-पाथेय) । मन्ने શબ્દો દેશી છે અને તેમને અહીં એક બીજાના પર્યાય તરીકે નોંધી मतान्या छ.
पच्चुद्धार-पच्चोवणो । मन्ने शन्हो (यवाय तथा से શબ્દ ઊપરથી ક્રિયાપદ, કૃદંત વગેરે બધું ય થઈ શકે છે. જેમકે. १ पृष्ठशजिन्-सांढ-हैमअनेका० । ८ । १ १२९-पृष्ठ-पिट्ठो , पट्टो. २ 'पथ्यदन' प्रा० पच्छयण. ३ सं० 'पाथेय'-प्रा. 'पाहेज'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org