________________
પ્રથમ વર્ગ
विषमोन्नतप्रदेशे खिन्ने निवहे च उद्धायो ।
विक्षिप्त-उत्क्षिप्तयोः उच्छित्त, उम्मंडं अपि हठ-उवृत्ते ॥१२४॥ उद्धाअ-१ खाडाखडियावाळो ऊंचो नीचो प्रदेश २ खिन्न-श्रान्त-श्रमित ३ समूह उच्छित्त-१ विक्षिप्त-विक्षेप वाळू २ उत्क्षिप्त-उंचे फेकेल उम्मंड-१ हठ-दुराग्रह २ उद्वृत्त-बचेलु-बाकीर्नु
हढोव्वत्ते મૂળમાં આવેલા દ્ધ અને દવા શબ્દોને સમાહાર વંદ્વ સમાસ છે. उखुडो च अलाते निकरे वस्त्रैकदेशे च ।
उम्मच्छं असंबद्ध भङ्गीभणिते क्रोधे च ॥१२५॥ उक्खुड--1 उंबाडियु २ समूह ३ कपडानो एक भाग-कपडानी चाळ उम्मच्छ--१ असंबद्ध-संबंध विनानु-मोमाथा विनानु २ विशेष प्रकारे-कहेलअमुक ढबे-कहेलु ३ क्रोध
उक्खंडो उप्पीलो उग्याओ तथा च उद्दामो । संघात-स्थपुटयोः, उव्वूरो समधिकार्थेऽपि ॥१२६॥ उक्खंड )
-१ संघात-समूह २ स्थपुट-नीचो ऊंचो प्रदेश-खाडाखडियावाळो
प्रदेश उत्त-१ समधिक-विशेष वधारे २ समूह ३ नीचो ऊंचो प्रदेश
उव्वूर
મળમાં આ શબ્દને સમથિક એ એક જ અર્થ બતાવે છે પરંતુ समधिकार्थेऽपि मां अपि शन्दु मापे छ तथी तना भी संघात અને ત્રીજો પુટ અર્થ પણ સમજવાને છે. खिन्ने शून्ये भीते तथा उद्भट-क्रान्त-प्रकटवेषेषु ।
उब्बिबं, उच्चुल्लं पुनः उद्विग्न-अधिरूढ-भीतेषु ॥१२७॥ उब्बिब-१ खिन्न-खेदवाढं-श्रमवाळु २ शून्य-खाली ३ भय पामेलु ४ उद्भटउप ५ क्रांत-दबायेलं ६ प्रकट वेषवाळु उच्चुल-१ उद्वेगवालु २ अधिरूढ-चडेलु ३ भय पामेलु
उप्पील उग्घा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org