________________
द्वितीय
૧૫૯ ગેવાલિઆ-ગોવાલણ-નામના કીડાને પ્રિય એવે મેઘ ગાયનાં પગલાં જેટલે રેલે ચાલે તેમ વરસતે હતું તે વખતે જતી દૂધ વેચનારીઓ अ५२ भारशिला ! ( रा !)-तु निपात न ४२. આદિમાં “ગથી માંડીને સુધીના અક્ષરવાળા એકાર્થક શબ્દો સમાપ્ત]
-हजाम
हवे आदिमां 'गकार' वाला अनेकार्थक शब्दोः घूणित-मृते गये, वन-तलार-बालमृग-स्ना(ना)पिते गंडो।
गत्तं ईषा-पङ्केषु, इच्छा-रजनीषु गंधोल्ली ॥२७३॥ गय–१ घूमेलुं २ मरेलु
मत्त-१ ईषा-हळनो दांडो २ पंक-कादव गंड-१ वन २ तलार-दांडपाशिक- गंधोल्लो--१इच्छा २ रजनी-रात
कोटवाळ ३ नानु हरण ४ नवरावनारोनवरावधानी प्रवृत्ति करनारोस्नापित-हजाम
'वण-तलार-बाल०'-भूजना पा8मा मा न्यारे शहाना समाहार वं समास छ माटे । मे भाभु ५४ सवयनवाणुछे.
गंधेल्ली छाया-सरघासु, गहवई च ग्रामिक-शशिषु ।
गंधोल्लिअं उर्दुषितम् हासस्थाने च अङ्गम् आश्लिष्टम् ॥२७४॥ गंधेल्ली--१ छाया २ मधमाख । गंधोलिअ-१ रोमांच थवो २ गलगलियो गहवइ-१ ग्रामीण २ चंद्र
थवां-गदगदियां थवां- हसवू आवे एवी जग्याए अंगनो स्पर्श करवो
अर्थात् लोकप्रसिद्ध 'गलगलियां' ... गहवइ-अडी अ५२नु माधिपत्य सूर्य मा ४ छे भाटे ग्रहपति श, साहित्य-सूर्य-मम ॥ ३८ छ, ग्रहपति शनी प्रसिद्धि चंद्र म मा नथी माटे चंद्र अर्थवाणे 20 गहवइ श५४, प्रसिद्ध ग्रहपति શબ્દ ઊપરથી ઉપજાવવાનો નથી.
बिन्दु-अधमेषु गुंपा गुंदा, गुंछा तु दाढियाए-दाढिकायाम्-अपि । गुत्ती बन्धन-इच्छा-वचन-लता-मौलिमालासु ॥२७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org