________________
४४
દેશીશબ્દસંગ્રહ
अणुमा
बोजा संग्रहकारो अणुआ शनधेि छ भने तन। अथ टिalsi-मतावे छे. गृह-उक्त-पश्चिमाङ्गण-निष्ठुर-विरसेषु अचलं च । अवडो कूप-आरामयोः, अग्गिओ इन्द्रगोप-मन्दयोः ॥५३॥ भचल-१ घर २ उक्त-कहेलु ३ | अवड-१ कूवो २ आराम-बगीचो घरनो पाछळनो भाग ४ निष्ठुर-नठोर । अग्गिम-१ इंद्रगोप नामनो त्रण ५ विरस-रस विनानु
इंद्रियवाळो नानो कीडो-आगियो। २
मंद-मांदो-भबळो अवड
આને જ સ્વાર્થિક પ્રત્યય લગાડવાથી અવરૂપ પણ થાય છે અને તેને અર્થ અવની પેઠે સમજવાનું છે. अत्थग्धं अस्थाई अगाध-आयाम-स्थानेषु । सुरस-गुरेटयोः अज्जओ, जलाई-अङ्गदयोः अल्लत्थं ॥५४॥ अत्थग्घ ) , अस्ताघ-अगाध-ऊंडु २ ।
। माअ-१ सुरस २ गुरेट-आ बन्ने अथाह
एक प्रकारनां तृण छे लंबाई ३ स्थान-थाणु-खाली । अल्लथ-१ आर्द्रवस्त्र-जलाना-पाणीथी
जग्या अथवा अवकाश भी- कपडु २ अंगद-बाजुबंध अवणो वह-गृहफलहकयोः, अण्णओ तरुण-धूर्त देवरेषु । अंतेल्ली मध्य-उदर-लहरोषु, असंगिओ हय-चलयोः ॥५५॥ अवण-१ पाणीना प्रबाहने निकळवानो | अंतेल्लो-१ वच्चे २ जठर-पेट ३ मार्ग-गटर वा नालु २ घरमो फलहक । तरंग अण्णअ-१ तरुण-जुवान २ धूर्त-ठग ३ देर-देराणीनो वर (जुओ 'अण्णो' -गा० ५१ पृ. ४३)
ત્રણ અક્ષરવાળા શબ્દો પુશ થયા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org