________________
પ્રથમ વર્ગ
चार अक्षरवाळा शब्दो] असंगिन-१ अश्व-घोडो २ चंचल । गत-भावि-वासरेषु दिवसारम्भे च अवरज्जो। कटि-कठिनयोः अवज्झसं, अलिअल्ली मृगमदे च व्याघ्र च ॥५६॥ अवरज-१ बीती गयलो दिवस २ । अवज्झस--१ कड २ कठण थनारो-आवनारो-दिवस ३ दिवसनो | अलिअल्ली-१ कस्तूरी २ वाघ प्रारंभ देवकुल-वल्मीकयोः अहिहरं, अहिलियं अभिभवे च कोपे च ।। अध्वपश्चाद्भागे समागते अइगयं प्रविष्टे च ॥५७॥ अहिहर-१अहिगृह- देवळ २ राफडो अइगय-१ मार्गनो पाछलो भाग २ अहिलिय-१ अभिभव-पराजय करवो आवी मळेलु- समागत ३ प्रविष्ट-जितवं २ कोप
| पेठेलु अइराणी इन्द्राण्याम् तद्वताऽऽसेविन्यां च ।। क्षण-नियमयोः अवसहं, हठ-ईषन्मत्तयोः अक्कसाला अपि ॥५८॥ अइराणी-१ इंद्राणी २ सौभाग्य अवसह- उत्सव २ नियम । मेळववा सारु इंद्राणीनु व्रत करनारी स्त्री | अक्कसाला-१ हठ-बलात्कार २ थोडी
उन्मत्त-गांडी-स्त्री । भन्भुत्त-१ अन्भुत्तइ-स्नान करे छे [८१४।१४]
२ अब्भुत्तइ-दीपे छे [ ८४१५२ ] भल्लियू-१ अल्लियइ-लीन थाय छे [ ८४१५४ ]
२ अल्लियइ-पासे जाय छे [८।४।१३९] બબે અર્થવાળા એ બને ધાતુઓને અમે ધાત્વાદેશના પ્રકરણમાં ધેલા છે એટલે અહીં કરી લખ્યા નથી.
[ ચાર અક્ષરવાળા અને કાર્થક શબ્દો પુરા ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org