Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०४
ज्ञाताधर्मकथाङ्गसूत्रे __ स्थापत्यापुत्रस्य तत्वज्ञानजिज्ञासया शुकः पृच्छति- एगे भवं ' इत्यादि.। 'एगे भवं ' एको भवान् ? अयं भावः-आत्मान एकत्वस्वीकारे श्रोत्रादि विज्ञानानामवयवानां चात्मऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीति।
'दुवे भवं ' द्वौ भवान्न् ? अयमाशयः- आत्मनो द्वित्वाभ्युपगमेऽहमित्येक त्वविशिष्टार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति । 'अणेगे भवं ' अनेके भवान् ? आत्मानोऽनेकत्वस्वीकारेऽहमित्येकत्वविशिष्टार्थस्यानेकत्वविरोधेनानेकत्वं दुषयिष्यामीति भावः । ' अक्खएभवं ' अक्षयो भवान ? ' अव्वएभवं' अ. व्ययो भवान् , ' अवद्विए भवं' अवस्थितो भवान् , आत्मानित्य इति भवता स्वीक्रियते इतिपश्नत्रयाभिप्रायः। शब्दाभिधेय के विषय में भी जानना चाहिये । किन्तु विशेषता इस प्रकार है-मास तीन तरह के हैं-जैसे-कालमास अर्थमाष,धान्यमाष इन में जो कालमास हैं वे १२बारह प्रकार हैं । जैसे श्रावण मास से लेकर आषाढ मास तक। ये सब अभक्ष्य हैं । हिरण्य माषा और सुवर्णमाषा के भेद से अर्थ माष दो प्रकार हैं । ये भी अभक्ष्य हैं । धान्यमाष के विषय में धान्यसरिसव के समान प्ररूपणा जाननी चाहिये । अब स्थापत्या पुत्र अनगार से शुक परिव्राजक तत्त्वज्ञान की जिज्ञासा से प्रश्न करता है कि- ( एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविए वि भवं ?) आप एक कैसे हैं ? अर्थात् आत्मा में यदि एकत्व माना जावे तो श्रोत्रादि विज्ञानों एवं अवयवो की अपेक्षा जो उसमें अनेकता की उपलब्धि होती है उस से उसमें एकता नहीं बनती है । यहां " भव" आत्मा का बोधक है વિશેષાર્થો જાણવા જોઈએ. “માસ” શબ્દનો અર્થ ત્રણ રીતે થાય છે. જેમ है। भास, (१) अर्थ भाष, (२) धान्य भाष, (3) आ पाय भास (મહિના) ના શ્રાવણ થી માંડીને આષાઢ સુધી બાર પ્રકારે છે. આ બધા અભક્ષ્ય છે. હિરણ્યમાષ અને સુવર્ણ માષ આ બંને અર્થમાષના બે પ્રકારે છે. એ પણ અભક્ષ્ય છે. અનાજના રૂપમાં જે ધાન્ય માષ (અડદ) છે તેના માટે ધાન્ય સરિસવની જેમજ નિરૂપણ સમજવું જોઈએ. શુક પરિ प्र.४४ तत्वज्ञाननी ज्ञासाथी तभने प्रश्न ४२ छ । (एगे भवदुवे भव अणेगे भवं अक्खए भव अव्वए भव अवधिए भव अणेगभूयभावभविए वि भव ?) તમે એક છો, એ કેવી રીતે ? એટલે કે આત્મા માં જે એકત્વ મનાય તે શ્રોત્ર વગેરે વિજ્ઞાન અને અયેની અપેક્ષાએ તેમાં અનેકતા ઉપલબ્ધ હોય છે તેથી. આત્મામાં એકત્વ સિદ્ધ થતું નથી. અહીં “ભાવ” શબ્દ આત્મ
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨