Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 793
________________ अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७७९ गाओ आउक्खएणं भवक्खएणं ठिइक्खएणं चयं चइत्ता कहिं गच्छिहिइ कहि उववज्जिहिइ गोयमा ! महाविदेहेवासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणं अंतं करोहिइ य। एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेरसमस नायज्झयणस्स अयमढे पण्णत्ते तिबेमि॥ सू०८ ॥ ॥ तेरसमंणायज्झयणं समत्तं ॥१३॥ टीका-भगवान् महावीरः स्वामी कथयति-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये-यदा स दर्दुरः षष्ठभक्त तपः कर्मणाऽऽत्मानं भावयन् विहरतिस्म, तस्मिन् काले तस्मिन् समये हे गौतम ! अहंगुणशिलके चेत्ये= गुणशिलकनामकोद्याने समवस्ता प्राप्तः । परिषद्-राजगृहनगरनिवासिनां जनानां समूहः, निर्गता-मां द्रष्टुं वन्दितु नगराब्दहिनिःसना । ततः खलु नन्दायां पुष्करिण्यां बहुजनः स्नानं कुर्वन् जलं पिवन् पनीयं च संवहन् अन्योन्यमेवमवादीत्-भो देवानुप्रियाः ! श्रमणो भगवान् महावीरः स्वामी इहैव गुणशिलके चैत्ये समवसृतः, तत्-तस्माद् गच्छामः खलु हे देवानुप्रियाः ! श्रमणं भगवन्तं महावीरस्वामिनं वन्दामहे नमस्यामः वन्दित्वा नत्वा यावन्-पर्युपास्महे सेवां कुर्मः, अस्माकमेतद् इहभवे परभवे च हिताय यावत्-सुखाय, क्षेमाय, निःश्रेयसे, 'अणु 'तेणं काले ण तेणं समएण' इत्यादि । टीकार्थ-(तेणं काले णं तेण समएणं) उस काल और उस समयमें (अहं गोयमा! गुणसिलए चेइए समोसढे परिसा निग्गया, तएणं नंदाए पुक्खरिणीए बहुजणो ण्हायमाणो य ३ अन्नमन्नं एवं वयासी-देवाणुप्पिया! समणे ३ इहेव गुणसिलए चेइए समोसढे, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो जाव पज्जुवासामो, एवं मे इहभवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ ) हे ' तेण कालेण तेण समएणं ' इत्यादि 11-(तण कालेणं तेणं समएण) ते ४ाणे मने ते समये (अहं गोयमा ! गुणसिलए चेइए समोसढे परिसा निग्गया, तएण नदाए पुक्खरिणीए बडुजणो व्हायमाणो य ३ अन्नमन्न एवं वयासी-देवाणुप्पिया १ समणे ३ इहेव गुणसिलए चेइए समोसढे, तं गच्छामो णं देवाणुप्पिया ! समण भगवं महावीरं वदामो जाव पज्जुवासामो, एयं मे इहभवे परभवे य हियाए जाव अणुगमियत्ताए भविस्सइ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846