SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७७९ गाओ आउक्खएणं भवक्खएणं ठिइक्खएणं चयं चइत्ता कहिं गच्छिहिइ कहि उववज्जिहिइ गोयमा ! महाविदेहेवासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणं अंतं करोहिइ य। एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेरसमस नायज्झयणस्स अयमढे पण्णत्ते तिबेमि॥ सू०८ ॥ ॥ तेरसमंणायज्झयणं समत्तं ॥१३॥ टीका-भगवान् महावीरः स्वामी कथयति-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये-यदा स दर्दुरः षष्ठभक्त तपः कर्मणाऽऽत्मानं भावयन् विहरतिस्म, तस्मिन् काले तस्मिन् समये हे गौतम ! अहंगुणशिलके चेत्ये= गुणशिलकनामकोद्याने समवस्ता प्राप्तः । परिषद्-राजगृहनगरनिवासिनां जनानां समूहः, निर्गता-मां द्रष्टुं वन्दितु नगराब्दहिनिःसना । ततः खलु नन्दायां पुष्करिण्यां बहुजनः स्नानं कुर्वन् जलं पिवन् पनीयं च संवहन् अन्योन्यमेवमवादीत्-भो देवानुप्रियाः ! श्रमणो भगवान् महावीरः स्वामी इहैव गुणशिलके चैत्ये समवसृतः, तत्-तस्माद् गच्छामः खलु हे देवानुप्रियाः ! श्रमणं भगवन्तं महावीरस्वामिनं वन्दामहे नमस्यामः वन्दित्वा नत्वा यावन्-पर्युपास्महे सेवां कुर्मः, अस्माकमेतद् इहभवे परभवे च हिताय यावत्-सुखाय, क्षेमाय, निःश्रेयसे, 'अणु 'तेणं काले ण तेणं समएण' इत्यादि । टीकार्थ-(तेणं काले णं तेण समएणं) उस काल और उस समयमें (अहं गोयमा! गुणसिलए चेइए समोसढे परिसा निग्गया, तएणं नंदाए पुक्खरिणीए बहुजणो ण्हायमाणो य ३ अन्नमन्नं एवं वयासी-देवाणुप्पिया! समणे ३ इहेव गुणसिलए चेइए समोसढे, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो जाव पज्जुवासामो, एवं मे इहभवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ ) हे ' तेण कालेण तेण समएणं ' इत्यादि 11-(तण कालेणं तेणं समएण) ते ४ाणे मने ते समये (अहं गोयमा ! गुणसिलए चेइए समोसढे परिसा निग्गया, तएण नदाए पुक्खरिणीए बडुजणो व्हायमाणो य ३ अन्नमन्न एवं वयासी-देवाणुप्पिया १ समणे ३ इहेव गुणसिलए चेइए समोसढे, तं गच्छामो णं देवाणुप्पिया ! समण भगवं महावीरं वदामो जाव पज्जुवासामो, एयं मे इहभवे परभवे य हियाए जाव अणुगमियत्ताए भविस्सइ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy