Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 798
________________ ७८४ ज्ञाताधर्मकथाङ्गसूत्रे इति प्रसिद्धस्य, निर्घातः-अन्ननिर्घातः, स संजातोऽस्येति अन्त्रनिर्धातितःत्रुटितान्त्रः कृतश्चाप्यभवत् । ततः खलु स दर्दुरः ' अत्थामे' अस्थामा हीनपराक्रमः गमनशक्तिरहित इत्यर्थः अबलः मनोबलरहितः-खिन्न इत्यर्थः अवीर्यः-हतोत्साहः, 'अपुरिसकारपरकमे' अपुरुषकारपराक्रमः-पुरुषकारः पराक्रमश्च न विद्यते यस्य सोऽपुरुषकार पराक्रमः । पुरुषार्थहीनइत्यर्थः । 'अधारणिज्जमितिकट्ठ' अधारणीयमिति कृत्वा अधारणीयमिदं शरीरमिति विचार्य, एकान्तमवक्रामति-एकान्त-जनसंचाररहितस्थानं मार्गस्य प्रान्तभागं कथंचिद् गच्छति, अवक्रम्यः करतलपरिगृहीतं मस्तके - ञ्जलिंकृत्वा, एवमवादीत्-एवं वक्ष्यमाणस्वरूपेण स्वमनस्युक्तवान् ‘नमोऽत्थुणं जाव संपत्ताणं' नमोऽस्तु खलु अहंद्भयो भगवद्भयो यावत्-सिद्धिगतिनामधेयं स्थान संप्राप्तेभ्यः, “ नमोऽत्थुणं मम धम्मायरियस्स जाव संपाविउकामस्स ' नमोऽस्तु समय उस की आंते टूट गई। आंतों के टूटते ही वह दर्दुर गमन शक्ति से रहित हो गया, मानसिक बल उस का जाता रहा-उत्साह उस का इकदम छिन्न भिन्न हो गया, पुरुषार्थ और पराकम मानों उस में हैं ही नहीं ऐसा वह हो गया। जब उसने यह देखा कि यह शरीर अब टिक नही सकता तब वह बड़ी कठिनताइसे जन संचार रहित एकान्त स्थान में चला गया । वहां जाकर उसने अपने दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रखकर इस प्रकार मन ही मन में कहा ( नमो. त्थुणं जाव संपत्ताणं णमात्थुणं मम धम्मायरियस्स जाव संपाविउकामस्स पुबि पि यणं मए समणस्म भगवओ महावीरस्स अंतिए सव्वं દેડકાનાં આંતરડાં તૂટી ગયાં. આંતરડાં તૂટતાં જ તે દેડકો હાલવા ચાલવામાં અસમર્થ થઈ ગયો. તેનું આત્મબળ નષ્ટ થઈ ગયું. તેને ઉત્સાહ મંદ થઈ ગયે. તે પુરૂષાર્થ તેમજ પરાક્રમ રહિત થઈ ગયું. જ્યારે તેને એમ લાગ્યું કે હવે એ શરીર ટકવું મુશ્કેલ છે, ત્યારે તે બહુ જ પ્રયત્નથી એક તરફ જ્યાં માણસની અવર જવર હતી નહિ ત્યાં જ રહ્યો. ત્યાં જઈને તેણે પિતાના બંને હાથની અંજળિ બનાવી અને તેને મસ્તકે મૂકીને મનમાં જ તેણે આ प्रमाणे ४ह्यु-(नमोत्थुणं जाव संपत्ताणं णमोत्थुणं मम धम्मायरियस्स जाव संपाविउकामस्स पुव्वि पियण' मए समणस्स भगवआ महावीरस्स अंतेए सव्वं पाणाइवायं पञ्चक्खामि जाव सव्व परिग्गरं पञ्चक्खामि जाव जोव, सब असणं ४ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846