Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 756
________________ ७४२ ज्ञाताधर्मकथाङ्गसूत्रे नालानि यस्यां सा तथा । 'बहुप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीय महापुंडरीयसयपत्तसहस्स पत्तपप्फुल्लकेसरोववेया' बहूत्पलपनकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रप्रफुल्ल केशरोपपेता-बहूनि = बहूविधानी उत्पलानि पद्मानि च-सामान्यकमलानि कुमुदानि-चन्द्रविकासिकमलानि नलि. नानि-विशिष्टगन्धयुक्तकमलानि सुभगानि=सुन्दराणि सौगन्धिकानि-सन्ध्याविकासिकमलानि, पुण्डरीकाणि-श्वेतकमलानि, महापुण्डरीकाणि-महाश्वेतकमलानि, शतपत्राणि-शतदलकमलानि सहस्रदलकमलानि, कीदृशानि एतानि ? इत्याहप्रफुल्ल केशराणि-विकसितकेशराणि, तैरुपपेता-व्याप्ता । 'परिहत्थभमंतमत्तच्छ. प्पयअणेगसउणगणमिहुणवियरियसछुन्नइय महुरसरनाइया' परिहत्थभ्रमन्मत्तषटपदानेकशकुनगगमिथुनशब्दोन्नतिकमधुरस्वरनादिता- 'परिहत्य' इतिदेशीशब्दोऽयम् , परिहत्था 'प्रचुराः, भ्रमन्तः=इतस्ततो विचरन्तः मत्ताः मकरन्दपानो. न्मत्ताः षड्पदाः भ्रमरास्तेषाम् , तथा-अनेकेषां ननाविधानां शकुनगणानां हंससारसादिपक्षिसमूहानां मिथुनानां-युगलरूपाणां शब्दोन्नतिकाः उत्कृष्टयुक्ता ये मधुरस्वरः तैः नादिता-शब्दायमानेत्यर्थः प्रासादीया, दर्शनीया, अभिरूपाप्रतिरूपा-अत्यन्तरमणीयेत्यर्थः ॥ सू०२ ॥ कमल दल कमल कंद और कमल नाल सदा जल से अन्तरित हो रहे थे। यह अनेक प्रकार के विकसित केशरों वाले उत्पलों से, कमलों से, चन्द्रविकाशी कुमुदों से, विशिष्ट गंध वाले कमलों से सन्ध्या विकाशी सुन्दर सौगंधिको से श्वेतकमलो से, महा पुण्डरीकों से, शतपत्र वाले कमलों से और सहस्र पत्र वाले कमलों से आच्छादित हो रही थी। इधर भ्रमण करते हुए अनेक भ्रमरों के कि जो मकरंद पान से उन्मत्त बन रहे थे, तथा नाना प्रकार के पक्षिगणों के-हंस, सारस आदि पक्षि समूह के-युगलों के उत्कृष्ट शब्द युक्त मधुर स्वरों से वाचालित હતું, ગંભીર હતું અને અનુક્રમે નિષ્પન્ન કરવામાં આવ્યું હતું આમાં કમળદળ, કમળકંદ, અને કમળનાળ હંમેશા પાણીથી ઢંકાયેલાં (અંતરિત) રહેતાં હતાં. આ વાવ ઘણી જાતના વિકસિત કેશવાળા ઉત્પલોથી, કમળથી, ચંદ્રવિકાસી કુમુદોથી વિશિષ્ટ સુગંધવાળા કમળોથી, સંધ્યા વિકાસી સુંદર સૌગધિકાથી સફેદ કમૌથી, મહા પુંડરીકેથી, શતપત્રવાળા કમળથી અને સહસ્ત્ર ( હજાર) પત્ર. વાળા કમળોથી ઢંકાયેલી હતી. આ વાવ મકરંદ (પુપરસ) ને સ્વાદ લઈને ઉન્મત્ત થઈ ગયેલા આમતેમ ઉડતા ઘણા ભમરાઓના તેમજ ઘણી જાતના પક્ષીઓના હંસ, સારસ વગેરે પક્ષી સમૂહોના પક્ષીયુગના ઉત્કૃષ્ટ અને મધુર શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846