Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 785
________________ अनगारधर्मामृतवर्षिणी टीका अ०१३ नन्दमणिकारभवनिरूपणम् ७७१ ततः तलु तस्य द१रस्य तदभीक्ष्ण-पौनः पुन्येन, बहुननस्यान्तिके एतमर्थ श्रुत्वा निशम्य, अयमेतद्रूपः वक्ष्यमाणस्वरूपः आध्यात्मिकः आत्मगतोविचारः, यावन्मनोगतः संकल्पः समुदपद्यत । किं स्वरूपः ? इत्याह-' से कहिंमन्ने' इत्यादि । ननूहं मन्ये-कुबापि मया अयमेतद्रूपः शब्दः 'णिसंतपुव्वे ' निशान्तपूर्वः श्रतपूर्वः पूर्वकाले श्रुतआसीत् , इति कृत्वा शुभेन परिणामेन-विशुद्धाध्यवसायेन यावत्-जातिस्मरणं समुत्पन्नम् , स दर्दुरः 'पूबजाई '-पूर्वजन्मवृत्तान्तं सम्यक समागच्छति = स्मरति । ततः खलु तस्य दर्दुरस्यायमेतद्रूपः वक्ष्यमाणस्वरूप. 'अज्झस्थिए' आध्यात्मिकः यावन्मनोगतः संकल्पः = स्मरणरूपः 'समुप्प. ज्जित्था' समुदपद्यत-संजातः, तद् यथा-एवं खलु अहं इहैव राजगृहे नगरे नन्दो जन्म और जीवन दोनों ही सफल हैं । उस ने अपने मनुष्य जन्म और जीवन का फल अच्छी तरह पा लिया है। इस प्रकार अनेक जनों के मुख से बार २ अपनी प्रशंसा सूचक शब्दों को सुनकर और उन्हें हृदय में अवधृत कर उस दर्दुर को यह इस प्रकार का आध्यात्मिक विचार यावत् मनोगत संकल्प उत्पन्न हुआ-( से कहिं मन्ने मए इमेयाख्वे सद्दे णिसंत पुव्वे त्ति कटु सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने, पुत्वजाइं सम्मं समागच्छइ तएणं तस्स दद्दुरस्स इमेयारवे अज्झथिए ५) मैं मानता हूँ कि मैंने इस प्रकार का यह शब्द पहिले सुना है-इस प्रकार के विचार से उसे विशुद्ध अध्यवसाय के वश से जाति स्मरण ज्ञान उत्पन्न हो गया। इससे उसने अपने पूर्व जन्म के वृत्तान्त को अच्छी तरह जान लिया। इस के बाद उस दर्दुर को इस प्रकार-वक्ष्यमाण रूप संकल्प उत्पन्न हुआ। ( एवं खलु अहं इहेव બંને સફળ થઈ ગયાં છે. તેણે પોતાના મનુષ્ય જન્મ અને જીવનનું ફળ સારી પેઠે મેળવી લીધું છે. આ રીતે ઘણા માણસના મુખેથી વારંવાર પોતાનાં વખાણ સાંભળીને અને હૃદયમાં અવધત કરીને દેડકાને આ પ્રમાણેને આધ્યાभि विचार याक्त भनागत स४८५ रुमच्य। -( से कहिं मन्ने मए इमेयारूवे सद्दे णिसतपुव्वे तिकटु सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने, पुव्वजाई सम्म समागच्छइ तएणं तस्स दद्दुरस्स इमेयाहवे अज्झथिए ) भने એમ થાય છે કે આ શબ્દો પહેલાં મેં સાંભળ્યા છે. આ જાતના વિચારોથી તેને વિશુદ્ધ અધ્યવસાયને લીધે જાતિસ્મરણ જ્ઞાન ઉત્પન્ન થઈ ગયું. એથી તેણે પિતાના પૂર્વ જન્મની બધી વિગત જાણી લીધી. ત્યારબાદ તે દેડકાને આ રીતે વજ્યમાણ રૂપથી આધ્યાત્મિક ચાવતું મનોગત સમરણરૂપ સંક૯પ ઉત્પન્ન થયે કે ( एवं खलु अहं इहेव रायगिहे नयरे दे णाम मणियारे अढे जाव अपरि શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846