Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 783
________________ अनगारधर्मामृतवर्षिणी टीका अ०१३ नन्दमणिकारभवनिरूपणम् अभिगिves - कप्पड़ मे जावजीवं छछद्वेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तए, छट्टस्स वि य णं पारणगंसि कप्पड़ मे णंदाए पोक्खरणीए परिपेरंतेसु फासुएणं हाणोद एणं उम्मदणोल्लोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिग्गहं अभिगेण्हइ, जावज्जीवाए छटुंछट्टेणं जाव विहरइ ॥ सू० ७ ॥ -- 4 टीका – ' तएणं नंदे' इत्यादि, ततः खलु नन्दो दर्दुरी गर्भाद् - गर्भवासाद् विनिर्मुक्तः = निर्गतः सन् उन्मुक्तबालभावः व्यतीत वाल्यवयस्कः, विन्नायपरिणयमित्ते ' विज्ञातपरिणतमात्रः दहुरजातीयकूर्दनादिविज्ञानसमम्पन्नः, नन्दायांपुष्करिण्याम् अभिरममाणः २ क्रीडन् २ सुखमुखेन विहरति=कालं यापयतिस्म । ततस्तदनन्तरं खलु नन्दायां पुष्किरिण्यां राजगृहविनिर्गतो बहुजनः स्नानं कुर्बन्, जल पिवन् पानीयं च संवहमानः, अन्योन्यं = परस्परम् आख्याति 9 ७६९ " 'तरणं णंदे दददुरे गभाओ ' इत्यादि । टीकार्थ - (तए) इसके बाद (णंदे दद्दुरे) वह नंद सेठका जीव दर्दुर (गभाओ विणिमुक्के समाणे उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोन्वगमणुपते नंदाए पोक्खरणीए अभिरममाणे २ विहरह) गर्भावास से बाहिर निकल कर जब बालभाव से रहित हो गया और उसे दर्दुर जाति का कुंदना आदि आ गया तब वह यौवन अवस्था संपन्न होकर नंदा पुष्करिणी में वार २ क्रीडा करता हुआ सुख पूर्वक अपने समय को व्यतीत करने लगा । (तरणं णंदाए पोक्खरणीए बहुजणे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨ 'तणं गंदे दुरे गभाओ' इत्यादि टीअर्थ - (तरणं) त्यारयछी (शंदे ददुरे) नह शेडनो त्र हेडडाना (गन्भाओ विणिमुक्के समाणे उम्मुकबालभावे विन्नायपरिणयमित्ते जोब्बणगमणुपत्ते नदाए पोक्खरणीए अभिरममाणे २ विहरइ ) गर्भाभांथी महार मावीने ब्यारे માટા થઈ ગયા એટલે કે બચપણ વટાવીને જુવાન થઇ ગયા અને ખીજા દેડકાંની જેમ કૂદવાનું, વગેરે આવડી ગયું ત્યારે તે જુવાન થઇને નદા પુષ્ક રિણીમાં જ વારંવાર ક્રીડા કરતાં સુખેથી પેાતાનેા વખત પસાર કરવા લાગ્યા. ( तणं णंदाए पोखरणीए बहुजणे व्हायमाणो य पियइ य पाणियच स वह

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846