Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 770
________________ ७५६ ज्ञाताधर्मकथाङ्गसूत्रे मानः घटादिभिनयन् चान्योन्यमेवमवादीत्-धन्यः खलु हे देवानुपियाः नन्दो. मणिकारश्रेष्ठी कृतार्थों यावत्-सुलब्धजन्मजीवितफलं, यस्य खलु इयमेतद्रूपा नन्दा-नन्दानाम्नी, पुष्करिणी चतुष्कोणा यावत् प्रतिरूपा वर्तते 'जिस्साणं' यस्यां खलु पुष्करिण्याः पौरस्त्ये तदेव सर्वं चतुर्वपि वनषण्डेषु यावत्-राजगृहविनिर्गतो यत्र बहुजन आसनेषु च शयनेषु च संनिषण्णः सम्यकप्रकारेणोपविष्टश्च 'संतुयट्टो' संत्वगत्तः-शयितः कृतपार्थपरिवर्तनश्च, ' पेच्छमाणः ' प्रेक्षमाणः बनषण्डश्रियं पश्यन् 'साहेमाणो' कथयन्-तद्विषयककथां कुर्वन् श्लाघयन् वा मुखसुखेन-अतिसुखेन विहरति । तत्-तस्माद् धन्यः कृतार्थः कृतपुण्यः कृतानन्दो नन्दमणिकारश्रेष्ठीलोके सुलब्ध मानुष्यकजन्मजीवितफलं यस्य नन्दस्य मणिकाभरने वाला प्रत्येक जन आपस में इस प्रकार से बात चीत किया करता कि हे भाई ! मणिकार श्रेष्ठी नंद को धन्यवाद है। वह कृतार्थ हो गया। उसने अपने जन्म और जीवनका फल अच्छी तहर से पा लिया कि जिसमें यह चारकोनों वाली यावत् प्रतिरूप नंदा नाम की सुन्दर वापिका बनवाई है । और उसके चारों ओर चार वनखंड बनवाये हैं। पूर्व दिशा संबन्धी वनपंड में एक विशाल चित्रसभा बनवाई है इत्यादि रूप से पहिले का कहा गया सब संबन्ध यहां समझ लेना चाहिये । इन चार वनषंडोंमें यावत् राजगृह नगरसे निर्गत प्रत्येक जन बिछे हुए आसनों पर शयनों पर बैठ कर, लेट कर, वनषंड की शोभा का निरीक्षण करता हुआ, तद्विषयक कथा-वार्ता-करता हुआ बड़े आनंद के साथ विचरण करता है । (तं धन्ने कयत्थेकयपुन्ने कयाणंदे लोए ! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स तएणं શ્રેષ્ઠી નંદને ધન્યવાદ છે. તે કૃતાર્થ થઈ ગયેલ છે. તેણે પિતાના જન્મ જીવનનું ફળ સારી રીતે મેળવી લીધું છે. કેમકે તેણે આ ચાર ખૂણાઓવાળી પ્રતિરૂપ વગેરે ગુણોથી યુક્ત એવી નંદા નામે રમ્ય વાવ બનાવડાવી છે. અને વાવને ચારે બાજુએ ચાર વનણંડે બનાવડાવ્યા છે. પૂર્વ દિશા તરફના વનપંડમાં એક વિશાળ ચિત્રસભા બનાવડાવી છે, વગેરે પહેલાની જેમજ અહીં સમજી લેવું જોઈએ. એ ચારે વનખંડમાં રાજગૃહ નગરથી આવીને માણસે આસને તેમજ શયને ઉપર બેસીને, સૂઈને અને વનખંડની શોભાને જોતાં, તદવિષયક કથા-વાર્તા-(વનખંડ સંબંધી વખાણે) એટલે કે ચર્ચાઓ કરતાં अमेथी विय२९॥ ४२ता २९ छे. (त धन्ने कयत्थे कयपुन्ने कयाणंदे लोए । सुलद्धे माणुस्सए जम्मजोवियफले नंदस्स मणियारस्स तएणं रायगिहे सिघा. डग जाव बहुजणो अन्नमन्नस्स एवमाइक्खद ४ धन्नेणं देवाणुप्पिया ! गंदे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846