Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अनगारधर्मामृतवषिणी टीका अ० ४ शैलकराजऋषिचरितनिरूपणम् १५१ अयमेतद्रूप वक्ष्यमाणप्रकारकः । अन्भत्थिए ' अभ्यर्थितः प्रवचनसंमतः यावत्यावत् करणेन-चिंतिए, पत्थिए, मनोगए इत्येषां सङ्ग्रहः । चिन्तितः प्रार्थितः मनोगतः संकल्पः= विचारः । समुप्पज्जित्था ' समुदपद्यत अभवत्-एवं अमुना प्रकारेण खलु-निश्चये शैलको राजर्षिः ' चइत्ता' त्यक्त्या, ' रज्ज' राज्यं यावत् प्रजित= दीक्षां गृहीतवान् स चेदानीं 'विउलेणं' विपुलेन अतिशयेन अशन पानखाद्यस्वाधे चतुर्विधाहारे निद्राननकपानद्रव्यविषे च मूच्छितः आसक्तः नो शक्नोति यावद् कुत्रापि विहर्तुम् । नो खलु कल्पते देवानुपियाः ! श्रमणानां यावत् प्रमत्तानां विहर्तुम् , हे देवानुप्रिया ! प्रमादिनो भूत्वा श्रमणानां संयममार्गे विहां न कल्पते, किंतु अभ्युद्यतेन इत्यर्थः । ' तं सेयं ' तच्छ्रेयः तत् तस्मात् श्रेयः खलु देवानुपियाः अस्माकं कल्ये प्रभाते शैलकं राजर्षिमापृच्छय कर रहे थे। इस तरह का प्रवचन संमत चिन्तित, प्रार्थित, मनोगत संकल्प-विचार उत्पन्न हुआ। ( एवं खलु सेलए रायरिसी चइत्ता रज्ज जाव पवइए विउलेणं असण ४ मज्जपाणे मुच्छिए नो संचाएइ जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया ! समणाणं निग्गंथाणं जाव पमत्ताणं विहरित्तए ) शैलक राजा ने राज्य का परित्याग कर भगवती दीक्षा अंगीकार की हैं-इस तरह वे राजऋषि बने हैं-परन्तु अब वे विपुल अशन पान, खाद्य और स्वाद्यरूप चतुर्विध आहार में तथा निद्रा कारक पान द्रव्य विशेष में आसक्त हो रहे हैं। कहीं पर भी बाहर विहार नहीं करना चाहते हैं । इस तरह हे देवानुप्रियो ! श्रमणो को प्रमत्त बनकर संयम मार्ग में विहार करना रहना-उचित नहीं है। (तं सेयं खलु देवाणुप्पिया! अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता જાતનો પ્રવચન સંમત, ચિંતન, પ્રાર્થિત, મને ગત સંકલ્પ વિચાર ઉદ્ભવ્ય ( एवं खलु सेलए रायरिसि चइत्ता रज्जं जाब पव्वइए विउलेण ४ मज्जपाणे मुच्छि ए नो संचाएइ जाव विहरित्तए नो खलु कप्पइ देवाणुप्पिया ! समणाण निगंथाणं जाव पमत्ताण विह हित्तए:) शैस शरी २१४यम त्याने मागपती दीक्षा સ્વીકારી છે એથી તેઓ રાજઋષિ તરીકે પ્રસિદ્ધ થયા છે. પણ અત્યારે તેઓ પુષ્કળ પ્રમાણમાં અશન, પાન, ખાદ્ય અને સ્વાદ્ય આહાર તેમજ નિદ્રાકારક પાનદ્રવ્ય વિશેષમાં આસક્ત થઈ રહ્યા છે. બીજે કંઈ વિહાર કરવાની પણ તેઓની ઈચ્છા લાગતી નથી. હે દેવાનુપ્રિયે ! આ રીતે શ્રમણોને પ્રમત્ત थईने सयममार्गमा रहीन विहार २। योग्य सागतुं नथी. ( त सेय खलु देवाणुप्पिया ! अम्हकल सेलय रायरिसिं आपुच्छित्ता पाडिहारिय पीढ
શ્રી જ્ઞાતાધર્મ કથાગ સૂત્ર: ૦૨