Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
E
ज्ञाताधर्मकथाशस्त्रे चारित्राराधनाथ कृत प्रतिज्ञस्य कृतनिश्चयस्य तदनन्तरद्वितीयेह्नि प्रभातकाले आनु पूर्व्या ग्रामानुग्रामविहारार्थ प्रवृत्तिरपि पुनः प्रायश्चित्तग्रहणमन्तरेण नोपपद्यते । तस्मादत्र मधशब्दो नास्ति मदिरार्थकः । किं तु-'मज्जपाणयं पीए पुवावरण्हका. लसमयंसि सुहप्पसुत्ते' इत्यग्रिममूलपाठमामाण्यात् निद्राजनकपानद्रव्यविशेषार्थक एवेति निश्चीयते ।
तत्त्वतः पूर्वापरमूलपाठपर्यालोचनेन 'मज्जपाणयं च से उपदिसंति' 'जावमज्जपाण' मज्जपाणए य मुच्छिए ' ' सुबहुं मज्जपाणयं पीए' इति पाठाः प्रक्षिप्ता एवेति सुधियो विमर्शयन्तु ।
ततस्तदनन्तरं तस्य शैलकस्य यथावृत्तैः मासुकैषणीयैर्यावत्-औषधभैषज्यैपध्याहारैश्च रोगातङ्काः उपशान्ता अभूवन् , हृष्टः प्रसन्नचित्तः, मल्लशरीरः मल्लवत उदय होने पर विशुद्ध चारित्र आराधन के लिये कृत निश्चय देखाजाता है और उसके बाद जो द्वितीय दिन प्रातःकाल में आनुपूर्ध्या ग्रामा. नुग्राम विहार की उनमें प्रवृत्ति पाई जाती है वह भी नहीं घटित हो सकती है । कारण प्रायश्चित्त ग्रहण के विना ऐसी प्रवृत्ति होती नहीं है । इसलिये यहां मद्य शब्द मदिरार्थक नहीं हैं किन्तु यह " मज्ज पाणयं पीए पुन्वावरण्हकालसमयंसि सुहप्पसुत्ते " इस अग्रिम मूल पाठ की प्रमाणता से निद्राजनक पान द्रव्य विशेष अर्थवालो ही है ऐमा निश्चित होता है। तत्वतः विचार किया जावे तो पूर्वापर मूल पाठों की पर्यालोचना से “ मज्जपाणयं च से उपदिसंति. जाव मज्जपाणेण मज्जपाणए य मुच्छिए, मज्जपाणए मुच्छिए, सुबहु मज्जपाणयं पीए" ये सब पाठ प्रक्षिप्त ही ज्ञात होते हैं ऐसा बुद्धिमान् जन विचार करें । (तएणतस्स सेलयस्स अहापवत्तेहिं जाव मज्जणपाणेणं रोयायंके उवसंते માટે કૃત પ્રતિજ્ઞ દેખાય છે અને ત્યાર બાદ તેઓ બીજા દિવસે સવારે જ પૂર્વપરંપરા અનુસાર એક ગામથી બીજે ગામ વિહાર કરવાની ઈચ્છા કરે છે જે આવું હતત તેમનામાં આવી ઈચ્છા પણ પ્રકટ કેવી રીતે થાત? કેમકે પ્રાયશ્ચિત્ત વગર આવું તે કરી શકે જ નહિ. એટલા માટે અહીં મદ્ય શબ્દ महिशन। म सूयवती नथी ५ ( मज्जपाणय पीए पुवावरण्हकालसमयसि सुहप्पसुत्ते “ भय ५४ भूणाने मनुसक्षी ते निद्रा न४ पान द्रव्य विशेष " मन सूयवना छे. (मज्जपाणयंच से उपदिसति जाव मज्जपाणेण मज्जपाणए य मुच्छिए मज्जपाणए मुच्छिए, सुबहुमज्जपाणय' पीए ) पूर्वा५२नी અપેક્ષાએ મૂળપાઠ વિષે આપણે ગંભીર પણે વિચાર કરીએ તો ઉક્ત પાઠ प्रक्षित ४ . (तएण तस्स सेलयस्स अहापवत्तेहिं जाव मज्जणपाणेणं रोया
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨