________________
CARROCCCCCACAAR
पणपन्निऋषिपातिभूतपातिक्रन्दिमहाक्रन्दिकूष्मांडपतगरूपा व्यन्तरा निज २ वर्णवस्त्रवाहनध्वजधराः स. कलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमयं पाद्यं बलिं| चरं गृह्णन्तु २ संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ खाहा ।२। वायव्ये चन्द्रसूर्यग्रहनक्षत्रतारकरूपा ज्योतिष्कादयो निज २ वर्णवस्त्रवाहन शेषं पूर्ववत् ।। इशाने सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतआरणाच्युतकल्पभवाः सुदर्शनसुप्रभमनोरमसर्वभद्रसुविशालसुमनसः सौमनसप्रियंकरादित्यप्रैवेयकभवा विजयवैजयन्तजयन्तापराजितसवार्थसिद्धिपश्चानुत्तरभवा वैमानिकाः निज २ वर्ण० शे०।४। पूर्वस्यां सर्वे दशविधा जृम्भका निज २ वर्णः शे०।५। दक्षिणस्यां रुचकवासिन्यः षट्पञ्चाशद्दिकुमार्य: निज २ वर्ण. शेषं०।६। पश्चिमायां चतुःषष्टियोगिन्यः निज २ वर्ण० शे०।७। उत्तरस्यां सर्वे वीरभूतपिशाचयक्षराक्षसवनदैवतजलदैवतस्थलदेवताकाशदैवतप्रभृतयो निज २ वर्ण शेषं० ।८। ततश्च पातालभूलोकवर्गलोकवासिनोष्टनवत्युत्तरशतभेदा देवा निज २ वर्ण० शे०।१०। अत्र च सौधर्मेन्द्रस्य नन्द्यावर्तपार्श्वे इन्द्रमध्ये दिक्पालमध्ये त्रिः पूजा, ईशानेन्द्रस्याप्येवं त्रिः पूजा, चन्द्रसूर्ययोऽहमध्ये इन्द्रमध्ये च द्विः पूजा, तत्र स्थानान्तरे एकस्यापि पुनः पुनः पूजा क्रमकृता स्यान्न दोषाय, यथा शान्तिकुन्थ्वराणां जिनमध्ये चक्रिमध्ये च संस्थापनपूजने, तथा च पूजास्त
lain Education in
For Private & Personal Use Only
T
w w.jainelibrary.org