________________
आचार- रूपाः अतएव दुःशय्या दुःखासिकाहेतुः परि० चतस्रः सुखशय्याः सुखासिकाहेतुः । चतुर्विधं संवरंक्षमा १मा-विभा दिनकरः दवा २ अर्जव ३ निर्लोभता ४ रूपं । समाधि चतुर्विधं विनय १ श्रुत २ तप३ आचार ४ रूपं उप शेषं०४॥
रूपा उपशष०४ आवश्यक पञ्चैव कामगुणान् शब्द १ रूप २ रस ३ गन्ध ४ स्पर्श ५ रूपान्, पश्चैव निहवान् देव १ गुरु २ धर्म ३ क्रिया विधि ॥३०१॥
४ सन्मार्गापलाप ५ रूपान् महादोषान् परि० शेषं० । पञ्चेन्द्रियसंवरणं स्पर्शनादिबुद्धीन्द्रियनिवर्तनं । ततः3 पञ्चविधमेव स्वाध्यायं वाचना १ प्रच्छना २ आम्नाय ३ आगम ४ बुद्धिगुणाष्ट ५ रूपं । उप० शेषं०५॥ षड्जीवनिकायवधं षट्जीवनिकायहिंसा । षड़िधभाषा अप्रशस्ताः हीलिता १ खिंसिता २ परुषा ३ अलीका ४ गार्हस्थी ५ उपशान्ता ६ रूपाः हीलिताः । अवज्ञागर्भा १ खिंसिता सनिन्दा २ परुषा गाल्यादिसहिता ३
अलीका असत्या ४ गार्हस्थी पितृपुत्रादिसम्बन्धयुक्ता ५ उपशान्ता अधिकरणयुक्तादिमयी ६ परि० शेषं। दावधिं आभ्यन्तरं तपःकर्म । प्रायश्चित्त १ वैयावृत्य २ स्वाध्याय ३ विनय ४ व्युत्सर्ग ५ शुभध्यान ६ रूपं । बाह्यमपि षडिधं तपःकर्म । अनशन १ऊनोदर्य २ वृत्तिसंक्षेप ३ रसत्याग ४ कायक्लेश ५ लीनता ६ रूपं उप० शेषं०६॥ सप्त भयस्थानानि प्रसिद्धानि । सप्तविधं ज्ञानविभङ्गं जडता १ अविनय २ गुरुद्वेष ३ अनास्तिक्य ४ अनादर ५ विस्मरण ६ अनर्थचिन्ता ७ रूपं परि० शेषं०७॥ अष्ट भयस्थानानि । सप्त प्रसिद्धानि | अष्टमं मनोवैकल्यरूपं । अष्ट कर्माणि ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीय ४ आयु ५ नाम ६ ॥३०१॥ |गोत्र ७ अन्तराय ८ रूपाणि तेषां बंधं च परि० शेषं। अष्ट प्रवचनमातः प्रसिद्धाः पूर्वोक्ताः । ताश्च निष्टा
AAKASAIRS
ORRECENSESAROSCANA
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org