Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
4%
शुक्ल
A404
SC
शुष्क
-%
१७ गौतमपडिगहातपः
खदर्शि । तत्र एकस्यां शुक्ल प्रतिपद्युपवासः। द्वितीयमासे शुक्लद्वितीयायामुपवासः। एवं पञ्चदशसु मासेषु शुक्लपक्षेषु यावत्पूर्णिमायां उपवासाः पञ्चदश संख्यया भवन्ति। यद्यकापि तिथिविस्मरति तदा पुनरपि तिथिरारभ्यते । यत्रकन्यासः । उद्यापने श्रीऋषभदेवस्य पूजनं रूप्यमयवृक्षः तच्छाखायां सुवर्णमयपालन पट्टसूत्रग्रन्थितं पट्टसूत्रमयतूलिका तदुपरि सुवर्णमयपुत्तलिका पञ्चदशसंख्यया पक्कानफलजातिदौकनं । परं तिथौ तिथौ नवं नवं नैवेद्यं फलं च ढौकनीयं संघवात्सल्यं संघपूजा च । एतत्फलं सर्वदुःखप्रणाशः । इति श्राद्धकरणीयमागाढं अदुःखदर्शितपः ॥१५॥ ॥ द्वितीयादुःखदर्शितपसि पञ्चदशोपवासा एकान्तरिताः तिथिंविनापि विधेयाः शेषं : तथैव । इति द्वितीयं अदुःखदर्शितप आगाढं ॥ १६ ॥ ॥ अथ गौतमपडिगहातपः।। एकासु पञ्चदशसु खशक्तेरनुसारतः। तपः कार्य गौतमस्य पूजाकरणपूर्वकं ॥१॥ गौतमपात्रोपलक्षितं तपः गौतमपात्रतपः। तत्र पञ्चदशपूर्णिमा यावत् श्रीगौतम
मूर्तिपूर्वकं यथाशक्ति प्रत्याख्यानं विधेयं । उद्यापने श्रीगौतमस्य श्रीमहावीरस्य च उ बृहत्लानविधिपूजा । रूप्यमयपात्रं काष्ठमयं च द्वे पायसपूरिते गुरवे दद्यात् वेष्टनकझोलिकासहिते । संघवात्सल्यं संघपूजा च । एतत्फलं विविधलब्धयः । यन्त्रकन्यासः इति
शुक्ल
20043G
ER-X-SER
Jain Education Internal
For Private & Personal use only
Livww.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534