Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकरः
॥ ३८० ॥
Jain Education Inter
| समादिशेत् । अनन्ययोग्यानि नृपचिह्नानि यथा - "श्वेतं छत्रं चामरे च सिते रक्तं स्थूलादि च । रक्तांशुकवृता शय्या कनकासूर्नृपासनं ॥ १ ॥ पादपीठं तथा श्वेतौ पर्याणशरधी अपि । इन्द्रध्वजो बुक्कवाद्यं जयकारोऽन्यवतः ॥ २ ॥ मुद्रासुवर्णरूप्यादेरेतचिह्नं महीपतेः । स एव जायते सम्राट् राजसूयविधानतः ॥ ३ ॥ विजित्य सकलां पृथ्वीं यो शास्ति नृपमण्डलं । तस्याप्ययं विधिः कार्योऽभिषेके चक्रिणोपि हि ॥ ४ ॥ शेषा युद्धादिसंवित्तिर्विज्ञेया नीतिशास्त्रतः । इदमाचारशास्त्रं तु वर्धतेऽन्यकथा पथैः ॥ ५ ॥” इति पदारोपाधिकारे क्षत्रियपदारोपे नृपपदारोपः संपूर्णः ॥ ॥ राज्ञीपदारोपस्तु भद्रासनाधिरोपणतिलककरणेन चामरचालनेन । तच्छिक्षा यथा - " वत्से कुलत्रयस्यापि भूयाः कीर्तिप्रकाशिनी । परमेश्वरवद्भक्तिं दध्याः खीये च भर्तरि ॥१॥ सुरेन्द्रपदलाभेपि प्राणनाशेपि वर्णिनि । पतिव्रताव्रतस्यास्य मा विदध्याद्विघातनं ॥ २ ॥ स्वबन्धून्वसुतांश्चैव तथा सर्वजनानपि । पश्येः समानदृष्ट्या यत् त्वं जनस्याम्बिकासमा ॥ ३ ॥ दीनेषु कारसंस्थेषु याचमानेषु जन्तुषु । नृपेण निगृहीतेषु दयां कुर्यान्निरन्तरं ॥ ४ ॥ लोकोत्तरेषु सर्वेषु तथा वै लौकिकेषु च । महेषु तत्तनियमोत्सवादि परिभावयेः ॥ ५ ॥ पत्यौ च व्यसनासक्ते मध्यस्थमपि धारयेः । कोशस्य च परां रक्षां विदध्याः सुकृतस्य च ॥ ६ ॥ पान्थेषु साधुषु तथा विद्वत्सु गुणवत्सु च । विशेषं पालनं कुर्यान्नृपेषु भाग्यतेषु च ॥ ७ ॥ अवरोधजनस्यापि पालनं शासनं तथा । विदधीथा यथा तस्य स्याद्भक्तं सभयं मनः ॥ ८ ॥ रसवत्यादिकार्येषु यत्नः कार्यः सदाऽवने । दानं च प्रवरं दद्या यशो विपुलमर्जयेः ॥ ९ ॥ सपत्नीमण्डलं सर्व खट
For Private & Personal Use Only
विभागः २ पदारोप
विधिः
॥ ३८० ॥
www.jainelibrary.org

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534