________________
A
जीर्णोद्धारनवचैत्यकरणं महाध्वजारोपणं अनिवारितान्नदानं महासंघपूजा इन्द्रपदमालारोपणं इत्यादि कर्माणि परश्रावकैः कार्याणि । इन्द्रमहाधरमालाधरपाणिग्राहादिभिरपि महापूजाध्वजारोपसंघपूजा विधेया । इति तीर्थे संघपतिकार्याणि । ततस्तथैव रीत्या गृहे समागत्य देवभोज्यदानं संघवात्सल्यं संघपूजा च । इति पदारोपाधिकारे संघपतिपदारोपविधिः॥ __ अथ मुद्राविचारः । प्रतिष्टायां पूजने च पदारोपे समस्तके । ध्याने मन्त्रोपासने च तथा वासाभिमन्त्रणे M॥१॥ सवोंसु नन्दिषु पुनर्मुद्राकरणमिष्यते । तदर्थ संग्रहस्तासां प्रसंगादभिधीयते ॥२॥ परमेष्ठिमयीमुद्रा १
मौद्री २ वज्रमुद्रिका ३ । तथा गरुडमुद्रा च ४ जिनमुद्रा ५ तथैव च ॥३॥ ततो मुक्ताशुक्तिमुद्रा ६ ऽञ्जलिमुद्रा ७ च सौरभी ८। पद्ममुद्रा ९ चक्रमुद्रा १० मुद्रा सौभाग्यनामका ११॥ ४॥ यथाजाता १२ ऽऽरात्रिकी |च १३ वीरमुद्रा १४ विनीतिका १५ । प्रार्थना १६ पर्शमुद्रा च १७ छत्रमुद्रा १८ प्रियंकरी १९॥ ५ ॥ तथा गणधरीमुद्रा २० योगमुद्रा २१ तथैव च । ततः कच्छपमुद्रा २२ च धनुःसंधानमुद्रिका २३॥ ६ ॥ योनिमुद्रा |२४ दण्डमुद्रा २५ सिंहमुद्रा २६ च शक्तिजा २७ । शङ्ख २८ पाश २९ खड्ग ३० कुन्त ३१ वृक्ष ३२ शाल्मलिमुद्रिका ३३ ॥७॥ दीप ३४ कन्दुक ३५ मुद्राश्च मुद्रा नागफणाभिधा ३६। माला ३७ पताका ३८ घण्टा ३९ च प्रायश्चित्तविशोधिनी ४०॥८॥ ज्ञानकल्पलता नाम ४१ मोक्षकल्पलता ४२ तथा। व्याख्यानमासां निर्दिष्ट क्रमेण श्रूयतां पुरः॥९॥ उत्तानहस्तद्वयेन वेणीबद्धं विधायाङ्गष्ठाभ्यां कनिष्ठिके तर्जनीभ्यां मध्यमे संगृह्याना
CASCHECASSESCARSE
ASARASADOREO
-52-5-03
Jain Education internat
For Private & Personal Use Only
M
arw.jainelibrary.org