Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 506
________________ A जीर्णोद्धारनवचैत्यकरणं महाध्वजारोपणं अनिवारितान्नदानं महासंघपूजा इन्द्रपदमालारोपणं इत्यादि कर्माणि परश्रावकैः कार्याणि । इन्द्रमहाधरमालाधरपाणिग्राहादिभिरपि महापूजाध्वजारोपसंघपूजा विधेया । इति तीर्थे संघपतिकार्याणि । ततस्तथैव रीत्या गृहे समागत्य देवभोज्यदानं संघवात्सल्यं संघपूजा च । इति पदारोपाधिकारे संघपतिपदारोपविधिः॥ __ अथ मुद्राविचारः । प्रतिष्टायां पूजने च पदारोपे समस्तके । ध्याने मन्त्रोपासने च तथा वासाभिमन्त्रणे M॥१॥ सवोंसु नन्दिषु पुनर्मुद्राकरणमिष्यते । तदर्थ संग्रहस्तासां प्रसंगादभिधीयते ॥२॥ परमेष्ठिमयीमुद्रा १ मौद्री २ वज्रमुद्रिका ३ । तथा गरुडमुद्रा च ४ जिनमुद्रा ५ तथैव च ॥३॥ ततो मुक्ताशुक्तिमुद्रा ६ ऽञ्जलिमुद्रा ७ च सौरभी ८। पद्ममुद्रा ९ चक्रमुद्रा १० मुद्रा सौभाग्यनामका ११॥ ४॥ यथाजाता १२ ऽऽरात्रिकी |च १३ वीरमुद्रा १४ विनीतिका १५ । प्रार्थना १६ पर्शमुद्रा च १७ छत्रमुद्रा १८ प्रियंकरी १९॥ ५ ॥ तथा गणधरीमुद्रा २० योगमुद्रा २१ तथैव च । ततः कच्छपमुद्रा २२ च धनुःसंधानमुद्रिका २३॥ ६ ॥ योनिमुद्रा |२४ दण्डमुद्रा २५ सिंहमुद्रा २६ च शक्तिजा २७ । शङ्ख २८ पाश २९ खड्ग ३० कुन्त ३१ वृक्ष ३२ शाल्मलिमुद्रिका ३३ ॥७॥ दीप ३४ कन्दुक ३५ मुद्राश्च मुद्रा नागफणाभिधा ३६। माला ३७ पताका ३८ घण्टा ३९ च प्रायश्चित्तविशोधिनी ४०॥८॥ ज्ञानकल्पलता नाम ४१ मोक्षकल्पलता ४२ तथा। व्याख्यानमासां निर्दिष्ट क्रमेण श्रूयतां पुरः॥९॥ उत्तानहस्तद्वयेन वेणीबद्धं विधायाङ्गष्ठाभ्यां कनिष्ठिके तर्जनीभ्यां मध्यमे संगृह्याना CASCHECASSESCARSE ASARASADOREO -52-5-03 Jain Education internat For Private & Personal Use Only M arw.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534