Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 517
________________ आचार दिनकरः ॥ ३९० ॥ Jain Education Internet नृणां स्त्रियां । गृहिबन्धे सापराधे तद्रागादिविचारणं ॥ ५२ ॥ संबन्धिनां न कलहक्षारणादिकथोचिता तेनान्यैश्च वधूपुंसोर्योजनं गृहवासकृत् ॥ ५३ ॥ समानकुलशीलत्वं दम्पत्योस्तुल्यकर्मणे । नानाकर्मकृतां | नैव गृहबन्धः प्रशस्यते ॥ ५४ ॥ भोजने वेषकरणे कथासु सहकर्मणि । समानकुलता नैव दोषमावहति कचित् ॥ ५५ ॥ पितृमातृसमक्षं योगस्ताभ्यां संमतो मुदा । प्रत्यक्षः सर्वलोकानां विवाहो धर्म एव सः ॥ ५६ ॥ यस्तयोरसमक्षं तु ताभ्यां नानुमतश्च यः । यो हठेन कृतो गूढं विवाहः पाप एव सः ॥ ५७ ॥ यच्चौर्याद्यद्धठाचैव यच्च लोकोपतापनम् । क्रियते कर्म तत्पापं धर्म्य तदपरं मतम् ॥५८॥ यत्तैलादिकृतं स्नानं मण्डनाय तदेव हि । तांख्या श्रूयतां तद्वै कार्य कुलकरार्चनं ॥ ५९ ॥ एतस्यामवसर्पिण्यां मार्गः सांसारिकश्च तैः । निर्दिटोऽर्हत आद्यस्य जन्मस्थानं यतो हि ते ॥ ६० ॥ वेदानुक्षेत्र संस्कारे माङ्गल्यस्यापि कर्मणः । यतः सा भूषिता भूमिरानन्दाय शिवाय च ॥ ६१ ॥ यत्तत्र स्तम्भकलशस्थापना मङ्गलाय सा । सर्व यत्पूर्णकुम्भादि माङ्गल्यशकुनं हि तत् ॥ ६२ ॥ यदग्निस्थापूनं तत्र ज्योतिरुद्योतकृच्च तत् । स सर्वतोमुखः सर्वसाक्षी स्यात्तत्र कर्मणि ॥ ६३ ॥ यस्तत्र होमो देवादिसंतर्पणकरः परं । स मनः शुद्धये वहिः प्रत्यक्षग्राहको यतः ॥ ६४ ॥ परमार्थेन | देवानां संतुष्टिर्बलिकल्पनात् । वस्तुनो भुक्तितो नृणां चित्तस्य प्रत्ययोऽनलात् ॥ ६५ ॥ यदर्घदानं सा पूजा कृता माङ्गल्यवस्तुभिः । यो हस्तबन्धः स तयोर्वाचाबन्धाय चाभवत् ।। ६६ ॥ उदुम्बरादिछल्लीनां लेपः सौभा १ वेदी तु क्षेत्र इति पाठः । For Private & Personal Use Only विभागः २ व्यवहार परमार्थः ॥ ३९० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534