Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥३८९॥
BOARMGAAAAAAAAKAL
संपूजनं तत्र तद्रक्षार्थ विधीयते ॥ २१॥ इति षष्टीनिर्यासः ॥ ॥ शुचिकर्म यदादिष्टं तद्गर्भक्लेदनिर्गमात् । विभागः २ जातां कुत्सिततां हन्ति नखस्नानादिकर्मभिः॥२२॥ चातुर्वर्ण्यस्य विप्रादेर्दिनयंदधिकाधिकैः। शौचं तदुच्च- व्यवहारनीचत्वक्रमशंसनहेतवे ॥ २३ ॥ इति शुचिकर्मनिर्यासः॥ ॥ यन्नामकरणं तच्च प्रेषणाह्वानहेतवे । ननु मत्यै- परमार्थः विना नाम कथमालाप उच्यते ॥२४॥ लग्नसंसाधनं तत्र भाविभाग्यस्य तस्य तत् । कीर्तनं नान्यथोपायैरन्यैविज्ञायते कचित् ॥ २५॥ सततं मण्डलीपूजा गृहिणां साधुवेश्मनि । सा तत्सान्निध्यदेवानां प्रीणनाय विरच्यते ॥ २६ ॥ इति नामकर्मनिर्यासः॥ ॥ अन्नप्राशनकापि भोजनारम्भहेतवे । आरोग्यं सुमुहूर्ते तद्भक्तं यच्छति देहिनां ॥२७॥ इति अन्नप्राशननिर्यासः॥ ॥ से कर्णवेधो न कथं श्लाध्यते कार्यवेदिभिः ॥२९॥ इति कर्णवेधनिर्णयः॥ ॥ व्रतबन्धादिकर्म स्यान्न केशापनयं विना। विपरीतस्य वृक्षस्य निर्मूलं कुन्तलावली॥३०॥ तस्मात्तच्छेदतो देहार्पणं देवादिकाग्रतः । व्रतबन्धे स्वधर्मे च प्रव्रज्याधारण तथा ॥३१॥ मुण्डने देहमूलानां छेदनं तत्स्पृहाहरं । तस्मात्कचापनयनं कार्यमग्रेऽपि धर्मिणां ॥ ३२॥ तदारम्भो हि संस्कारो भोजनारम्भवद्भवेत् । तेन मुण्डनसंस्कारकारणं प्राहुरादिमाः ॥ ३३ ॥ इति मुण्डननिर्यासः ॥ ॥ व्रतबन्धो । हि वर्णत्वं नयेत्संस्कारयोगतः । पुरुषं तत्र यत्सूत्रं कारणं तस्य कथ्यते ॥३४॥ ज्ञानदर्शनचारित्राण्याहुर्मो-18 क्षपथं बुधाः। तद्वारणं हि सूत्रेण मर्यादायाः प्रकाशकं ॥ ३५ ॥ गुरुवाक्यस्य मर्यादा या चित्तस्य कुलस्य च । ॥३८९॥ | १ अन्त्र मध्ये सार्धश्लोकः श्लोकोऽर्धश्लोको वा लुप्तइव प्रतिभाति ।।
ॐRASANSAR
For Private & Personal Use Only
www.jainelibrary.org
Jain Education in

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534