Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 513
________________ 2 विभागः२ व्यवहार आचार- क्षत्रियेष्वपि । पुरातनोत्तमनृणां नामभिः क्षत्रियाभिधाः॥४५॥ वैश्यानां चैव शूद्राणां कारूणां गुरुताजुषां। दिनकरः नामान्येकपदानि स्युस्तद्देशप्रथितानि तु॥४६॥ नीचानामपि कारूणां नीचवृक्षादिसंश्रयाः।हीनवस्तुप्रयुक्ताः स्युः संज्ञा एकपदाश्रयाः॥४७॥ हस्त्यश्वादिपशूनां च नामानि जययोगतः । उत्तमान्येव कार्याणि युद्धशत्रु॥३८८॥ जयादिभिः॥४८॥ इत्येवं नामकरणं निर्दिष्टं पदरोपणे । सर्वत्र पूर्व नामैव पदारोपाय जायते ॥४९॥ इति पदारोपाधिकारे नामकरणविधिः॥ इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे पदारोप* कीर्तनो नाम चत्वारिंशत्तम उदयः॥४०॥ परमार्थः 4-2567-AR अथ व्यवहारपरमार्थः। BI व्यवहारोऽखिलो लोके संस्कार इव कथ्यते । स केन कारणेनेति ब्रूमस्तत्परमार्थतां ॥१॥ आचारादिक्रि-13 यायोगाद्विशेषो न नृणां कचित् । रूपसौन्दर्ययोगस्य प्रतिभास्फीतितेजसां ॥२॥ दाहपाकक्षमो वहिर्यथा मन्त्रैविना कृतः। तथा नरोऽप्यसंस्कार कार्यकारित्वमर्हति॥३॥ यथेन्धनादिभिः पुष्टो वह्निदाहक्षमो भवेत् । तथाहारादिपुष्टात्मा देही स्यात्कार्यभाजनं ॥ ४॥ ततः प्रमाणं संस्कारो न च काप्यवलोक्यते । विधीयते किमर्थ स वृथा वित्तव्ययास्पदं ॥५॥ पुराणैर्विहितो वायं क्रियते तदलं वृथा । उत्तमैर्विहितं कर्म केन कर्तु हि पार्यते ॥६॥ ततः कर्मपरीपाकमैहिकं पारलौकिकं । विदुः केवलिनः सम्यक् प्रमाणं तद्वचस्ततः ॥७॥ SP॥३८८॥ 20199 0-950-%9 Jain Education inte For Private & Personal use only | www.jainelibrary.org .

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534