Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 514
________________ स्याद्वादबहुलं यस्मादार्हतं मतमुत्तमं । तेनानेकान्तशब्देन सामान्यं सर्वमुंचति ॥ ८॥ ततः केवलिनिर्दिष्टमाचाराणां च कारणं । वेषाणां व्यवहाराणां ब्रूमोऽनुमततः सतां॥९॥दानं तपो ब्रह्मचर्य करुणाशुद्धभावनाः। कर्मक्षयाय पुण्याय जायन्ते सर्वसंमते ॥१०॥ आचारवेषौ यो तत्र तयोः कारणमुच्यते । तौ स्तो यत्कर्मसंलग्नौ कथं वा कार्यसाधकौ ॥११॥ यथा-गर्भाधाने च यत्कर्म तत्स्याद्ग प्रसिद्धिकृत् । आनन्दनं स्वकुल्यानां 8 |शान्तिकाद्गर्भरक्षणं ॥ १२॥ मन्त्रप्रयोगो यो बीजी विघ्नहृत्राणकृच्च सः । यतोऽक्षराणां महिमाह्वानन्यायन दृश्यते ॥१३॥ वेदाः पुनर्ये चत्वारस्तेप्याचारस्य कारणं । न पाठेन विना किंचित्कर्म सौंदर्यमञ्चति ॥१४॥ अधीतिहीनं सत्कर्म क्रियमाणं न शोभते । कारुकर्मसमं सर्व कर्तव्यं पाठवर्जितं ॥ १५॥ इति गर्भाधाननिर्यासः॥ ॥ यद्वै पुंसवनं प्रोक्तं तन्मलापनयावहं । गर्भस्य परिपूर्णत्वे तद्वर्धापनसंनिभं ॥१६॥ इति पुंसवननिर्यासः॥ ॥जातकर्म यदुद्दिष्टं तजन्मोत्सवमादिशेत् । आनन्दहेतुः सर्वत्र वित्तव्ययकरं हि तत् ॥१७॥ इति जातकर्मनिर्यासः ॥ ॥ चन्द्रार्कदर्शनं यद्वा तो हि प्रत्यक्षदैवते । विश्वप्रकाशौ तत्पूर्व विलोक्यौ सर्वदा 8 नरैः॥१८॥ इति चन्द्रार्कदर्शननिर्यासः॥ ॥क्षीराशनं यद्देवस्य आहारारम्भ एव सः। तस्मिन् जन्मनि तेनैव स्यात्प्राणी प्रीतितः पुरा ॥ १९॥ इति क्षीराशननिर्यासः॥ ॥ षष्ठीजागरणं यच तत्तद्भागस्य पूजनम् || तत्कायाधिष्ठिता देवी पूज्या स्यात्पष्टिकात्मिका ॥२०॥ भ्रमन्ति मातरो याश्च भुवने प्राणिरक्षणे । तासां । यदैव स्यादाहारारम्भ इति पाठः । For Private & Personal Use Only Jain Education internal arww.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534