Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 519
________________ आचार- कर्माणि संसृतौ ॥ ८२॥ ततो व्रतस्यादानार्थ ब्रह्मचर्यपरीक्षणं । विनैव ब्रह्मचर्येण गृहिधर्मश्च भावतः ॥८३॥विभागः २ दिनकरः इति ब्रह्मचर्यनिर्यासः॥ ॥क्षुल्लकत्वे यदादानं तस्येदं कारणं स्मृतं । महाव्रतानां पञ्चानां धारणार्थ परी- व्यवहार क्षणं ॥ ८४ ॥ दीक्षां गृहीत्वा यदि वा न व्रताचरणे प्रभुः । ततस्तस्य कृतं पापकरं चाप्ययशस्करं॥ ८५ ॥ अतः परमार्थः ॥३९१॥ पूर्व परीक्षा स्यात् क्षुल्लकत्वे व्रतेषु च । गृहिसंस्कारकरणमदीक्षायां च तद्विधिः ॥८६॥ इति क्षुल्लकत्वनिर्यासः॥॥ ४ प्रव्रज्याग्रहणं यच्च स सामायिकसंग्रहः । यावजीवं सर्वविरत्युच्चारेऽऽवद्यवर्जनं ॥८७॥ अदीक्षणीया ये प्रोक्ता दाएतदर्थं तदुज्झनं । न तैः स्याद्रतनिर्वाहः कौलीनं च जने महत् ॥ ८८॥ यः शिखासूत्रकक्षाणां त्यागः स्याव-I तधारणे । तेन त्याज्याः सर्वबन्धा व्यवहारक्रिया अपि ॥ ८९॥ इति प्रव्रज्यानिर्यासः॥ ॥ यः स्यादुत्थाप-18| नानन्दिः सा व्रतोचाररूपिणी । महावतानामुच्चारः पालनं व्रतमुच्यते ॥९०॥ दीक्षा सामायिकोचारो व्रतमुस्थापना पुनः । यो मण्डलप्रवेशोऽत्र तत्कारणमुदीर्यते ॥ ९१ ॥ जातयः पूर्वमेव स्युर्यतित्वे सति तां पुनः। सर्वथैकत्वमायान्ति समाने व्रतसंग्रहे ॥ ९२॥ व्यवहारपरित्यागाद्विकल्पादिविवर्जनात् । समानधर्मतश्चैका पतिः स्याद्भोजने यतेः ॥ ९३॥ इति उत्थापनानिर्यासः॥ ॥ अतः परं प्रवक्ष्यामो योगोद्वहनकारणं । योगा मनोवाकायाः स्युस्तेषां निग्रहहेतवे ॥ ९४ ॥ कालग्रहणजापाद्यैर्मनसः शुभधारणात् । तत्र मौनादिकरणैर्व-17 चसो निग्रहः पुनः॥ ९५॥ नितरां विरसाहारैः संघहे लीनता विधेः। कायस्य निग्रहस्तेन योगे स्याद्योगनि8| ग्रहः ॥९६॥ योगोद्वहनसंजातकर्मक्षयविशोधनाः । मुनयः शुक्लचरिता अर्हन्त्यागमवाचनम् ॥ ९७ ॥ श्रुत Jain Education internete For Private & Personal Use Only S vww.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534