Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 518
________________ 64-65++GANGANGACASS ग्यभेषजं । प्रदक्षिणा देवतानां युतयोलाजमोक्षणं ॥३७॥ आजन्म सहचारित्वं तेन चैव प्रतीयते । यत्तत्र युतयोर्दानं तत्प्रेम्णे यशसेपि वा ॥ ६८॥ गणिकानां विवाहो यः कन्दर्पण स वै नृणां । सर्वसामान्यतारूप: कामिना भोगयुक्तये ॥ १९॥ इति विवाहनिर्यासः॥ ॥ व्रतारोपे च नन्द्यादिदीक्षाकर्म प्रशस्यते । सम्यक्त्वारोपणं तत्वज्ञानस्यानुमतिप्रोः॥ ७० ॥ व्रतोचाराः सर्वपापनिवृत्तौ नियमग्रहः । प्रतिमोद्वाहनं तत्तत्कमणां निश्चयावहं ॥७१ ॥ उपधानं नमस्कारप्रभृतेः सेवनातपः। कर्मक्षयार्थ तत्पाठाराधनार्थ च शस्यते ॥७२॥ यन्मालारोपणं सर्वव्रतोद्यापनमेव तत् । या माला सा परं मुद्रा प्रभोस्तीर्थकरस्य च ॥७३॥ परिग्रहप्रमाणं यद्दण्डकः स्मरणाय सः। दिनकृत्यं श्रावकाणां व्रतपालनहेतवे ॥ ७४॥ अर्हत्पूजा शुभध्यानं सिद्धार्हत्तपणं न तत् । दिक्पालग्रहपूजा च तेषां संतपणाय सा॥७२॥ इति व्रतारोपनिर्यासः ॥ ॥या चान्त्याराधना शान्तः शुभध्यानाय कल्पिता । यान्ते मतिः प्राणिनां स्यात्सा गतिः परजन्मनि ॥७६ ॥ यद्वै शवस्य दहनं देहसंस्कृतिहेतु तत् । देहो हि शाटमानोति तस्मात्संस्कारमहति ॥७७॥ या क्रिया लात्रपूजाद्या तदर्थ क्रियते शुभैः । सनाथतायै स्यात्तस्य कतुं पुण्यचयाय च ॥७८ ॥ इत्यन्तकर्मनिर्यासः॥ ॥प्रथमं ब्रह्म|चर्य यदतात्तकारणं ब्रुवे । व्रते कामविरागार्थमभ्यासस्तत्परीक्षणं ॥७९॥ ब्रह्मचर्य भवेन्मूलं सर्वस्य व्रत कर्मणः । ब्रह्मचर्येण भग्नेन व्रतमन्यन्निरर्थकं ॥ ८॥ अब्रह्मचर्ये सुरतं सुरते स्त्री गवेष्यते। स्त्रियः परिग्रहः ट्र प्राप्तिरारम्भाप्तिः परिग्रहात् ॥ ८१॥ आरम्भात्प्राणिपातश्च तस्माद्धतकसंग्रहः । अतो मैथुनमूलानि पाप For Private & Personal Use Only Jan Education Internet vww.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534