Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
Co-O
वाह जनसाधुत्वे सरिन्दाना
सामना ॥ ६ ॥ सांप्रतं ग
अथ नामकरणविधिः । नाम स्यात्सर्वलोकेषु सर्ववस्तुषु संस्थितं । सर्वजीवेषु कार्येषु सर्वसंयोजनेष्वपि । ॥१॥शब्दरूपरसस्पर्शगन्धा वै येषु संस्थिताः । तथा प्रभावास्ते सर्वे ख्यातिमायान्ति नामभिः ॥२॥ तानि नामानि शब्देषु शास्त्रेषु त्रिविधानि च । रूढयौगिकमिश्राणि तद्वत्तेषां च कीर्तनं ॥३॥ उक्ता या नामसंपत्तिः शास्त्रेषु सुखदायिनी। शिष्याणां सेवकानां च न शुभा तद्विपर्ययात् ॥ ४॥ येषां च वस्तुवृन्दानां । खभावान्नाम पूर्वजं । देशकार्यादिभेदेन परिवर्त्य न तत्वचित् ॥५॥ पूर्व हि जैनसाधुत्वे सूरित्वेपि समागते। न नानां परिवर्तोभून्मुनीनां मोक्षगामिनां ॥६॥ सांप्रतं गच्छसंयोगः क्रियते वृद्धिहेतवे । महालेहायायुषे च लाभाय गुरुशिष्ययोः॥७॥ ततस्तेन कारणेन नामराश्यनुसारतः । गुरु प्रधानतां नीत्वा विनयेनानुकी
तयेत् ॥८॥ अश्वेभाजफणिद्वयं श्ववृकभुङमेषोतुको मूषकश्चाखुर्गोंः क्रमशस्ततोपि महिषी व्याघ्री पुनः सौदरभी। व्याघेणौ मृगमण्डलौ कपिरथो बभ्रुदयं वानरः सिंहोऽश्वो मृगराट् पशुश्च करटी योनिस्तु भानामियं
॥९॥ गोव्याघ्र गजसिंहमश्वमहिषी श्वैणं च बभ्ररगं वैरं वानरमेषकं च सुमहत्तद्वद्विडालोन्दुरं । लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रयत्नादिदं दंपत्योर्नृपभृत्ययोरपि सदा वयं गुरुक्षुल्लयोः॥१०॥ अकचटतपयशवर्गेष्वष्टौ गरुडो बिडालसिंहाख्यौ । कुकरसो मूषकहरिणी मेषाधिपाः क्रमशः॥११॥ पूर्ववद्वैरं चिन्त्यं ।।
नृपभृत्याह्वाद्यक्षरवर्गाङ्कस्य क्रमाक्रमगतस्य । अष्टाभिरपहृतस्योद्धरिताङ्का विशोपकाश्च स्युः॥१२॥ ते चोत्तआ.दि.६६जाराकविभुना लभ्याः प्राच्याथैकवर्गेषु । पूर्वोत्तराक्षराङ्कःस्थाप्यः स्याच्छेष आद्यविधिः॥१३॥ हस्तखात्यनुराधाः
लाभाय गुरुशिष्ययोः
CACANCHECCHECRENSE
CARSAGAR-CARECE
Jain Education Inter 18
For Private & Personal use only
|wwwjainelibrary.org

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534