Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
अERICAREER
वत्परिपालयेत् । तदपत्यान्यौरसवत्पोषयेः करुणापरा ॥१०॥ अत्यन्तविषयासक्तिं हृदि कुर्या न कर्हि चित् ।। राज्यव्यापारविषये न खेदं नित्यमाचरेः॥११॥ त्रिवर्गसाधनं कुर्या अविरोधात्परस्परं । इत्यादिशिक्षादानेन शिक्षयेन्महिषीं गुरुः ॥१२॥” अस्या उपकरणानि-"चामरे वर्णभृङ्गारश्छनं शिखिकलापजं । किरीटं पञ्चशिखरं वेत्रासनमनुत्तरं ॥ १३ ॥ चलने चामरमयी पताका मत्स्यकेतनं । गजारोहश्च पुरतो गीतं वाद्यं नरेन्द्रवत् ॥१४॥ इति पदारोपाधिकारे राज्ञीपदारोपविधिः ॥ __ अथ सामन्तपदारोपः । तत्र सामन्ता महीश्वरस्य सोदरास्तद्भुमिभागभुजो राजकुला इति प्रसिद्धाः। अथवा किंचिद्भूमिमण्डलखामिनो राजशब्दधारिणो मध्यस्थसप्तराज्याङ्गधृतो मुद्राश्वेतच्छनादिवर्जिता महाभूपत्याज्ञावशंवदाः सामन्ताः कथ्यन्ते तेषां पदारोपविधिः। तेषां वस्तुस्तोमः-सिंहासनश्वेतच्छत्रवर्णभृङ्गारुइन्द्रध्वजबुक्कासिंहनादाश्वेतपर्याणरक्तपटमण्डपामुद्रावर्जितो भूपतिवत् । अभिषेको नास्ति । तिलक एव विधेयः। खगुरुपितृभगिनीकरात् ततो महाभूपतिकरात् ।एतत्कर्ममन्त्रास्त एव । शिष्याविधिः स एव । खदेशानुसारेण विशेषश्चायं । “आज्ञा महामहीशस्य खण्डयन कदाचन । अत्यन्तबलिना नैव विरोधं कापि वर्धयः॥१॥" अस्योपकरणानि-"चतुरङ्गबलं चैव धवलं पटमण्डपं । वेत्रासनं चामरे च छत्रं शिखिकलापजं ॥२॥ केचिद्रक्तं च हरितं महाभूपसमर्पितं । छत्रं सामन्तवृन्दस्य कथयन्ति विचक्षणाः ॥३॥ मत्स्यध्वजादयः सर्वे केतनास्तस्य चाग्रतः । बुक्कवर्जितमातोयं पर्याणं श्वेतवर्जितं ॥४॥ आज्ञा खमण्डले चापि
आ.दि.६५
Jan Education Interne
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534