Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 501
________________ आचार विभाग: २ पदारोप दिनकरः विधिः ॥३८२॥ कारिप्रभृतयः तिलकमुद्राप्राप्तितः पूर्व पश्चाच्च शान्तिकं पौष्टिकं कारयन्तीति सर्वयुक्तिः । मन्त्रिपदे नृपहस्तात् मुद्रावस्त्रादिप्राप्तिरेव पदारोपः । अस्योपकरणानि नृपादेशप्रसादलभ्यानि न तत्र नियमः । तस्य शिष्या सविस्तरा-सामनीतिकामन्दकीनीतिचाणक्यनीतिश्रावणेन गुरुणा देथा। इति पदारोपाधिकारे मन्त्रिपदारोपविधिः॥ ॥ अथ सेनापतित्वं । तत्र सेनापतयः समस्तनृपकटकयोधननिवर्तनबद्धकक्षाः नृपस्य प्राणा इव भवन्ति । सेनापतिलक्षणं यथा-"शूरः प्रियंवदो मानी बुद्धिमान्बहुबन्धुभाक् । सपक्षो बहुभृत्यश्च सर्वदेशपथानुगः॥१॥ दाता सौभाग्यवान्वाग्मी विश्वासपरिवर्जितः । कृतास्त्रः कृतयुद्धश्च सैन्यावेशकृतश्रमः ॥२॥ अहर्निशं निःप्रमादः सर्वव्यसनवर्जितः । सेनाधिपत्ये योग्यः स्यादीदृशः पुरुषः सुधीः॥३॥” सेनाधिपतीनां पदारोपः नृपदत्तवस्त्रसुवर्णदण्डरूपः । केचिच्च सेनापतीनां खामिहस्तात्तिलकमप्युदीरयन्ति । तस्य शिष्या यथा-"त्वया परबलावेशो बुद्ध्या बाहुबलेन च । भञ्जनीयो नो विधेयो विश्वासः कस्यचित्परं ॥१॥ परस्य मण्डलं प्राप्य कार्या नाऽनवधानता । अल्पेपि परसैन्ये च महान्कार्य उपक्रमः॥२॥ देशं कालं बलं टू पक्षं षाड्गुण्यं शक्तिसंगमं । विलोक्य भवता शत्रुरभियोज्यो न चान्यथा ॥३॥ वस्वामिनो जयो देयः कार्य स्खप्राणरक्षणं । दण्डनायकमुत्कृष्टमित्येवं शिक्षयेद्गुरुः ॥४॥ इति पदारोपाधिकारे सेनापतिपदारोपविधिः॥ ॥ अथ कर्माधिकारिपदं । तत्र कर्माधिकारिणः । प्रतीहारः कोदृपतिः दहपतिः नलरक्षकः शुल्कालाधिपतिः रूप्याधिपतिः स्वर्णाधिपतिः कारुकाधिपतिः अन्तःपुराधिपतिः शूद्राधिपतिः किंकराधिपतिः रथा-1 ॥३८२॥ Jain Education in For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534