Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
-
नीकाधिपतिः गजानीकाधिपतिः तुरगानीकाधिपतिः पदात्यनीकाधिपतिः सैन्यसंवाहकः धर्माधिकारी भाण्डागारिकः कोष्ठागारिकः पुरोहितसंसप्तकप्रभृतयो भवन्ति । तेषां सर्वेषां लक्षणानि यथा-"कुलीनाः कुशला धीराः शूराः शास्त्रविशारदाः । स्वामिभक्ता धर्मरताः पूजावात्सल्यशालिनः॥१॥ सर्वव्यसननिमुक्ताः शुचयो लोभवर्जिताः । समाशयाश्च सर्वेषु नृपवस्तुसुरक्षकाः॥२॥ परापेक्षाविनिमुक्ता गुरुभक्ताः ४| प्रियंवदाः । महाशया महाभाग्या धर्मे न्याये सदा रताः॥३॥ अप्रमादाः प्रसन्नाश्च प्रायः कीर्तिप्रिया अपि।
कर्माधिकारे योग्याः स्युरीदृशाः पुरुषाः परं ॥४॥” एतेषां सर्वेषां कर्माधिकारिणां पदारोपो नृपादेशात्तद्दत्तखड्गदण्डाङ्कुशकशावीरमुष्टिभिर्वचनमात्रैर्वा भवति । तेषां सर्वेषां शिष्या यथा-"स्वामिना यदिदं कर्म न्यस्तं विश्वासतस्त्वयि । अत्र प्रमादो नो कार्यों विधेयं स्वामिवाञ्छितं ॥१॥ प्रजा न पीडनीयास्तु खण्ड्यं पत्युन कर्म च । अर्जनीयं नयाद्वित्तं न हेयं सत्वमुत्तमं ॥२॥ प्रजाधने नृपधने न कार्या कर्हि चित्स्पृहा । एवं शिक्षा सदा देया सर्वकर्माधिकारिषु ॥३॥” इति पदारोपाधिकारे कर्माधिकारिपदारोपविधिः ॥ ॥ अथ वैश्यशूद्रयोः मन्त्रिसेनाधिपतिकर्माधिकारिपदानि प्रसन्ननृपदत्तानि भवन्ति । तेषां विधिः पुरातन एव, किंतु श्रेष्ठिसार्थवाहगृहपतिपदान्यधिकानि । तत्र प्रेष्टिनस्सर्ववणिग्वर्गश्रेष्ठा नृपपूज्याः कार्यकारिणो भवन्ति । सार्थवाहाः सर्वदेशेषु सर्वभूपतिमानिताः विविधवाणिज्याः सार्थस्वामिनो भवन्ति । गृहपतयस्तु नृपाणां सर्वद्रव्याधिकारनिरता विश्वासपात्रं भवन्ति । तेषां पदारोपो नृपादेश एव। शिक्षा कर्माधिकारि
-
-
Jan Education inte
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534